Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 tataH sovAdIt, tava bhrAtAgamat, tava tAtashcha taM susharIraM prApya puShTaM govatsaM mAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সোৱাদীৎ, তৱ ভ্ৰাতাগমৎ, তৱ তাতশ্চ তং সুশৰীৰং প্ৰাপ্য পুষ্টং গোৱৎসং মাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সোৱাদীৎ, তৱ ভ্রাতাগমৎ, তৱ তাতশ্চ তং সুশরীরং প্রাপ্য পুষ্টং গোৱৎসং মারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သောဝါဒီတ်, တဝ ဘြာတာဂမတ်, တဝ တာတၑ္စ တံ သုၑရီရံ ပြာပျ ပုၐ္ဋံ ဂေါဝတ္သံ မာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraM prApya puSTaM gOvatsaM mAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:27
8 अन्तरसन्दर्भाः  

tato rAjA punarapi dAsAnanyAn ityuktvA preShayAmAsa, nimantritAn vadata, pashyata, mama bhejyamAsAditamAste, nijavTaShAdipuShTajantUn mArayitvA sarvvaM khAdyadravyamAsAditavAn, yUyaM vivAhamAgachChata|


tataH sa prakupya niveshanAntaH praveShTuM na sammene; tatastasya pitA bahirAgatya taM sAdhayAmAsa|


kintu tava yaH putro veshyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtre tasyaiva nimittaM puShTaM govatsaM mAritavAn|


mama sannidhim etya tiShThan akathayat, he bhrAtaH shaula sudR^iShTi rbhava tasmin daNDe.ahaM samyak taM dR^iShTavAn|


tato .ananiyo gatvA gR^ihaM pravishya tasya gAtre hastArpraNaM kR^itvA kathitavAn, he bhrAtaH shaula tvaM yathA dR^iShTiM prApnoShi pavitreNAtmanA paripUrNo bhavasi cha, tadarthaM tavAgamanakAle yaH prabhuyIshustubhyaM darshanam adadAt sa mAM preShitavAn|


puna rdAsamiva lapsyase tannahi kintu dAsAt shreShThaM mama priyaM tava cha shArIrikasambandhAt prabhusambandhAchcha tato.adhikaM priyaM bhrAtaramiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्