Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tataH sa vyavasthApakAn phirUshinashcha paprachCha, vishrAmavAre svAsthyaM karttavyaM na vA? tataste kimapi na pratyUchuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ স ৱ্যৱস্থাপকান্ ফিৰূশিনশ্চ পপ্ৰচ্ছ, ৱিশ্ৰামৱাৰে স্ৱাস্থ্যং কৰ্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্ৰত্যূচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ স ৱ্যৱস্থাপকান্ ফিরূশিনশ্চ পপ্রচ্ছ, ৱিশ্রামৱারে স্ৱাস্থ্যং কর্ত্তৱ্যং ন ৱা? ততস্তে কিমপি ন প্রত্যূচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး သ ဝျဝသ္ထာပကာန် ဖိရူၑိနၑ္စ ပပြစ္ဆ, ဝိၑြာမဝါရေ သွာသ္ထျံ ကရ္တ္တဝျံ န ဝါ? တတသ္တေ ကိမပိ န ပြတျူစုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH sa vyavasthApakAn phirUzinazca papraccha, vizrAmavArE svAsthyaM karttavyaM na vA? tatastE kimapi na pratyUcuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:3
10 अन्तरसन्दर्भाः  

tato yIshum apavadituM mAnuShAH paprachChuH, vishrAmavAre nirAmayatvaM karaNIyaM na vA?


tad vilokya phirUshino yIshuM jagaduH, pashya vishrAmavAre yat karmmAkarttavyaM tadeva tava shiShyAH kurvvanti|


teShAmeko vyavasthApako yIshuM parIkShituM papachCha,


tataH paraM sa tAn paprachCha vishrAmavAre hitamahitaM tathA hi prANarakShA vA prANanAsha eShAM madhye kiM karaNIyaM ? kintu te niHshabdAstasthuH|


tasmAt tasmin utthitavati yIshustAn vyAjahAra, yuShmAn imAM kathAM pR^ichChAmi, vishrAmavAre hitam ahitaM vA, prANarakShaNaM prANanAshanaM vA, eteShAM kiM karmmakaraNIyam?


ataeva vishrAmavAre manuShyANAM tvakChede kR^ite yadi mUsAvyavasthAma NganaM na bhavati tarhi mayA vishrAmavAre mAnuShaH sampUrNarUpeNa svastho.akAri tatkAraNAd yUyaM kiM mahyaM kupyatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्