Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:39 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

39 apara ncha kasmin kShaNe chaurA AgamiShyanti iti yadi gR^ihapati rj nAtuM shaknoti tadAvashyaM jAgran nijagR^ihe sandhiM karttayituM vArayati yUyametad vitta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অপৰঞ্চ কস্মিন্ ক্ষণে চৌৰা আগমিষ্যন্তি ইতি যদি গৃহপতি ৰ্জ্ঞাতুং শক্নোতি তদাৱশ্যং জাগ্ৰন্ নিজগৃহে সন্ধিং কৰ্ত্তযিতুং ৱাৰযতি যূযমেতদ্ ৱিত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অপরঞ্চ কস্মিন্ ক্ষণে চৌরা আগমিষ্যন্তি ইতি যদি গৃহপতি র্জ্ঞাতুং শক্নোতি তদাৱশ্যং জাগ্রন্ নিজগৃহে সন্ধিং কর্ত্তযিতুং ৱারযতি যূযমেতদ্ ৱিত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အပရဉ္စ ကသ္မိန် က္ၐဏေ စော်ရာ အာဂမိၐျန္တိ ဣတိ ယဒိ ဂၖဟပတိ ရ္ဇ္ဉာတုံ ၑက္နောတိ တဒါဝၑျံ ဇာဂြန် နိဇဂၖဟေ သန္ဓိံ ကရ္တ္တယိတုံ ဝါရယတိ ယူယမေတဒ် ဝိတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 aparanjca kasmin kSaNE caurA AgamiSyanti iti yadi gRhapati rjnjAtuM zaknOti tadAvazyaM jAgran nijagRhE sandhiM karttayituM vArayati yUyamEtad vitta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:39
7 अन्तरसन्दर्भाः  

yuShmAkaM prabhuH kasmin daNDa AgamiShyati, tad yuShmAbhi rnAvagamyate, tasmAt jAgrataH santastiShThata|


aparaM yatra sthAne kITAH kala NkAshcha kShayaM nayanti, chaurAshcha sandhiM karttayitvA chorayituM shaknuvanti, tAdR^ishyAM medinyAM svArthaM dhanaM mA saMchinuta|


kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्