Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 adya kShetre varttamAnaM shvashchUllyAM kShepsyamAnaM yat tR^iNaM, tasmai yadIshvara itthaM bhUShayati tarhi he alpapratyayino yuShmAna kiM na paridhApayiShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অদ্য ক্ষেত্ৰে ৱৰ্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱৰ ইত্থং ভূষযতি তৰ্হি হে অল্পপ্ৰত্যযিনো যুষ্মান কিং ন পৰিধাপযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অদ্য ক্ষেত্রে ৱর্ত্তমানং শ্ৱশ্চূল্ল্যাং ক্ষেপ্স্যমানং যৎ তৃণং, তস্মৈ যদীশ্ৱর ইত্থং ভূষযতি তর্হি হে অল্পপ্রত্যযিনো যুষ্মান কিং ন পরিধাপযিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဒျ က္ၐေတြေ ဝရ္တ္တမာနံ ၑွၑ္စူလ္လျာံ က္ၐေပ္သျမာနံ ယတ် တၖဏံ, တသ္မဲ ယဒီၑွရ ဣတ္ထံ ဘူၐယတိ တရှိ ဟေ အလ္ပပြတျယိနော ယုၐ္မာန ကိံ န ပရိဓာပယိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 adya kSEtrE varttamAnaM zvazcUllyAM kSEpsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi hE alpapratyayinO yuSmAna kiM na paridhApayiSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:28
10 अन्तरसन्दर्भाः  

yIshustatkShaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samashethAH?


kintu yIshustadvij nAya tAnavochat, he stokavishvAsino yUyaM pUpAnAnayanamadhi kutaH parasparametad viviMkya?


tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


tasmAt kShadya vidyamAnaM shchaH chullyAM nikShepsyate tAdR^ishaM yat kShetrasthitaM kusumaM tat yadIshchara itthaM bibhUShayati, tarhi he stokapratyayino yuShmAn kiM na paridhApayiShyati?


tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|


sa tAn babhAShe yuShmAkaM vishvAsaH ka? tasmAtte bhItA vismitAshcha parasparaM jagaduH, aho kIdR^igayaM manujaH pavanaM pAnIya nchAdishati tadubhayaM tadAdeshaM vahati|


yato yA bhUmiH svopari bhUyaH patitaM vR^iShTiM pivatI tatphalAdhikAriNAM nimittam iShTAni shAkAdInyutpAdayati sA IshvarAd AshiShaM prAptA|


sarvvaprANI tR^iNaistulyastattejastR^iNapuShpavat| tR^iNAni parishuShyati puShpANi nipatanti cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्