Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAshcha tiShThata, yato bahusampattiprAptyA manuShyasyAyu rna bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনন্তৰং স লোকানৱদৎ লোভে সাৱধানাঃ সতৰ্কাশ্চ তিষ্ঠত, যতো বহুসম্পত্তিপ্ৰাপ্ত্যা মনুষ্যস্যাযু ৰ্ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনন্তরং স লোকানৱদৎ লোভে সাৱধানাঃ সতর্কাশ্চ তিষ্ঠত, যতো বহুসম্পত্তিপ্রাপ্ত্যা মনুষ্যস্যাযু র্ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနန္တရံ သ လောကာနဝဒတ် လောဘေ သာဝဓာနား သတရ္ကာၑ္စ တိၐ္ဌတ, ယတော ဗဟုသမ္ပတ္တိပြာပ္တျာ မနုၐျသျာယု ရ္န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anantaraM sa lOkAnavadat lObhE sAvadhAnAH satarkAzca tiSThata, yatO bahusampattiprAptyA manuSyasyAyu rna bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:15
34 अन्तरसन्दर्भाः  

naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


pashchAd dR^iShTAntakathAmutthApya kathayAmAsa, ekasya dhanino bhUmau bahUni shasyAni jAtAni|


tadaitAH sarvvAH kathAH shrutvA lobhiphirUshinastamupajahasuH|


ataeva viShamAshanena pAnena cha sAMmArikachintAbhishcha yuShmAkaM chitteShu matteShu taddinam akasmAd yuShmAn prati yathA nopatiShThati tadarthaM sveShu sAvadhAnAstiShThata|


ye kathAM shrutvA yAnti viShayachintAyAM dhanalobhena eेhikasukhe cha majjanta upayuktaphalAni na phalanti ta evoptabIjakaNTakibhUsvarUpAH|


lobhino madyapA nindakA upadrAviNo vA ta Ishvarasya rAjyabhAgino na bhaviShyanti|


ato veshyAgamanam ashuchikriyA rAgaH kutsitAbhilASho devapUjAtulyo lobhashchaitAni rpAिthavapuruShasyA NgAni yuShmAbhi rnihanyantAM|


yatastAtkAlikA lokA AtmapremiNo .arthapremiNa AtmashlAghino .abhimAnino nindakAH pitroranAj nAgrAhiNaH kR^itaghnA apavitrAH


yUyam AchAre nirlobhA bhavata vidyamAnaviShaye santuShyata cha yasmAd Ishvara evedaM kathitavAn, yathA, "tvAM na tyakShyAmi na tvAM hAsyAmi|"


teShAM lochanAni paradArAkA NkShINi pApe chAshrAntAni te cha nchalAni manAMsi mohayanti lobhe tatparamanasaH santi cha|


apara ncha te lobhAt kApaTyavAkyai ryuShmatto lAbhaM kariShyante kintu teShAM purAtanadaNDAj nA na vilambate teShAM vinAshashcha na nidrAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्