Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yadA lokA yuShmAn bhajanagehaM vichArakartR^irAjyakartR^iNAM sammukha ncha neShyanti tadA kena prakAreNa kimuttaraM vadiShyatha kiM kathayiShyatha chetyatra mA chintayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচাৰকৰ্তৃৰাজ্যকৰ্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্ৰকাৰেণ কিমুত্তৰং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্ৰ মা চিন্তযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচারকর্তৃরাজ্যকর্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্রকারেণ কিমুত্তরং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্র মা চিন্তযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယဒါ လောကာ ယုၐ္မာန် ဘဇနဂေဟံ ဝိစာရကရ္တၖရာဇျကရ္တၖဏာံ သမ္မုခဉ္စ နေၐျန္တိ တဒါ ကေန ပြကာရေဏ ကိမုတ္တရံ ဝဒိၐျထ ကိံ ကထယိၐျထ စေတျတြ မာ စိန္တယတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:11
14 अन्तरसन्दर्भाः  

pashyata, yuShmAkamantikam ahaM bhaviShyadvAdino buddhimata upAdhyAyAMshcha preShayiShyAmi, kintu teShAM katipayA yuShmAbhi rghAniShyante, krushe cha ghAniShyante, kechid bhajanabhavane kaShAbhirAghAniShyante, nagare nagare tADiShyante cha;


aparam ahaM yuShmabhyaM tathyaM kathayAmi, kiM bhakShiShyAmaH? kiM pAsyAmaH? iti prANadhAraNAya mA chintayata; kiM paridhAsyAmaH? iti kAyarakShaNAya na chintayata; bhakShyAt prANA vasanA ncha vapUMShi kiM shreShThANi na hi?


yUyaM tebhyaH kiM shreShThA na bhavatha? yuShmAkaM kashchit manujaH chintayan nijAyuShaH kShaNamapi varddhayituM shaknoti?


aparaM vasanAya kutashchintayata? kShetrotpannAni puShpANi kathaM varddhante tadAlochayata| tAni tantUn notpAdayanti kimapi kAryyaM na kurvvanti;


tasmAt asmAbhiH kimatsyate? ki ncha pAyiShyate? kiM vA paridhAyiShyate, iti na chintayata|


shvaH kR^ite mA chintayata, shvaeva svayaM svamuddishya chintayiShyati; adyatanI yA chintA sAdyakR^ite prachuratarA|


atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्