Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:48 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

48 tenaiva yUyaM svapUrvvapuruShANAM karmmANi saMmanyadhve tadeva sapramANaM kurutha cha, yataste tAnavadhiShuH yUyaM teShAM shmashAnAni nirmmAtha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তেনৈৱ যূযং স্ৱপূৰ্ৱ্ৱপুৰুষাণাং কৰ্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্ৰমাণং কুৰুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নিৰ্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তেনৈৱ যূযং স্ৱপূর্ৱ্ৱপুরুষাণাং কর্ম্মাণি সংমন্যধ্ৱে তদেৱ সপ্রমাণং কুরুথ চ, যতস্তে তানৱধিষুঃ যূযং তেষাং শ্মশানানি নির্ম্মাথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တေနဲဝ ယူယံ သွပူရွွပုရုၐာဏာံ ကရ္မ္မာဏိ သံမနျဓွေ တဒေဝ သပြမာဏံ ကုရုထ စ, ယတသ္တေ တာနဝဓိၐုး ယူယံ တေၐာံ ၑ္မၑာနာနိ နိရ္မ္မာထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tEnaiva yUyaM svapUrvvapuruSANAM karmmANi saMmanyadhvE tadEva sapramANaM kurutha ca, yatastE tAnavadhiSuH yUyaM tESAM zmazAnAni nirmmAtha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:48
14 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM shuklIkR^itashmashAnasvarUpA bhavatha, yathA shmashAnabhavanasya bahishchAru, kintvabhyantaraM mR^italokAnAM kIkashaiH sarvvaprakAramalena cha paripUrNam;


ato yUyaM bhaviShyadvAdighAtakAnAM santAnA iti svayameva sveShAM sAkShyaM dattha|


hanta yuShmAkaM pUrvvapuruShA yAn bhaviShyadvAdino.avadhiShusteShAM shmashAnAni yUyaM nirmmAtha|


ataeva Ishvarasya shAstre proktamasti teShAmantike bhaviShyadvAdinaH preritAMshcha preShayiShyAmi tataste teShAM kAMshchana haniShyanti kAMshchana tADashShyinti|


ye janA etAdR^ishaM karmma kurvvanti taeva mR^itiyogyA Ishvarasya vichAramIdR^ishaM j nAtvApi ta etAdR^ishaM karmma svayaM kurvvanti kevalamiti nahi kintu tAdR^ishakarmmakAriShu lokeShvapi prIyante|


he mama bhrAtaraH, ye bhaviShyadvAdinaH prabho rnAmnA bhAShitavantastAn yUyaM duHkhasahanasya dhairyyasya cha dR^iShTAntAn jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्