Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 vichArasamaye idAnIntanalokAnAM prAtikUlyena dakShiNadeshIyA rAj nI protthAya tAn doShiNaH kariShyati, yataH sA rAj nI sulemAna upadeshakathAM shrotuM pR^ithivyAH sImAta AgachChat kintu pashyata sulemAnopi gurutara eko jano.asmin sthAne vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ৱিচাৰসমযে ইদানীন্তনলোকানাং প্ৰাতিকূল্যেন দক্ষিণদেশীযা ৰাজ্ঞী প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যতি, যতঃ সা ৰাজ্ঞী সুলেমান উপদেশকথাং শ্ৰোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ৱিচারসমযে ইদানীন্তনলোকানাং প্রাতিকূল্যেন দক্ষিণদেশীযা রাজ্ঞী প্রোত্থায তান্ দোষিণঃ করিষ্যতি, যতঃ সা রাজ্ঞী সুলেমান উপদেশকথাং শ্রোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဝိစာရသမယေ ဣဒါနီန္တနလောကာနာံ ပြာတိကူလျေန ဒက္ၐိဏဒေၑီယာ ရာဇ္ဉီ ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျတိ, ယတး သာ ရာဇ္ဉီ သုလေမာန ဥပဒေၑကထာံ ၑြောတုံ ပၖထိဝျား သီမာတ အာဂစ္ဆတ် ကိန္တု ပၑျတ သုလေမာနောပိ ဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:31
11 अन्तरसन्दर्भाः  

punashcha dakShiNadeshIyA rAj nI vichAradina etadvaMshIyAnAM pratikUlamutthAya tAn doShiNaH kariShyati yataH sA rAj nI sulemano vidyAyAH kathAM shrotuM medinyAH sImna AgachChat, kintu sulemanopi gurutara eko jano.atra Aste|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|


tadA tasmAt payodAd iyamAkAshIyA vANI nirjagAma, mamAyaM priyaH putra etasya kathAyAM mano nidhatta|


kintu labdhashAstrashChinnatvak cha tvaM yadi vyavasthAla NghanaM karoShi tarhi vyavasthApAlakAH svAbhAvikAchChinnatvacho lokAstvAM kiM na dUShayiShyanti?


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्