Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuShmAkaM santAnAH kena tyAjayanti? tasmAt taeva kathAyA etasyA vichArayitAro bhaviShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদ্যহং বালসিবূবা ভূতান্ ত্যাজযামি তৰ্হি যুষ্মাকং সন্তানাঃ কেন ত্যাজযন্তি? তস্মাৎ তএৱ কথাযা এতস্যা ৱিচাৰযিতাৰো ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদ্যহং বালসিবূবা ভূতান্ ত্যাজযামি তর্হি যুষ্মাকং সন্তানাঃ কেন ত্যাজযন্তি? তস্মাৎ তএৱ কথাযা এতস্যা ৱিচারযিতারো ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒျဟံ ဗာလသိဗူဗာ ဘူတာန် တျာဇယာမိ တရှိ ယုၐ္မာကံ သန္တာနား ကေန တျာဇယန္တိ? တသ္မာတ် တဧဝ ကထာယာ ဧတသျာ ဝိစာရယိတာရော ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:19
10 अन्तरसन्दर्भाः  

yadi shiShyo nijaguro rdAsashcha svaprabhoH samAno bhavati tarhi tad yatheShTaM| chettairgR^ihapatirbhUtarAja uchyate, tarhi parivArAH kiM tathA na vakShyante?


tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|


tadA sa jagAda, re duShTadAsa tava vAkyena tvAM doShiNaM kariShyAmi, yadahaM nAsthApayaM tadeva gR^ihlAmi, yadahaM nAvapa ncha tadeva Chinadmi, etAdR^ishaH kR^ipaNohamiti yadi tvaM jAnAsi,


apara ncha yohan vyAjahAra he prabheा tava nAmnA bhUtAn tyAjayantaM mAnuSham ekaM dR^iShTavanto vayaM, kintvasmAkam apashchAd gAmitvAt taM nyaShedhAm| tadAnIM yIshuruvAcha,


tadA deshATanakAriNaH kiyanto yihUdIyA bhUtApasAriNo bhUtagrastanokAnAM sannidhau prabhe ryIsho rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH prachArayati tasya yIsho rnAmnA yuShmAn Aj nApayAmaH|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्