Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 ye cha svargadUtAH svIyakartR^itvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vichArArtham andhakAramaye .adhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ये च स्वर्गदूताः स्वीयकर्तृत्वपदे न स्थित्वा स्ववासस्थानं परित्यक्तवन्तस्तान् स महादिनस्य विचारार्थम् अन्धकारमये ऽधःस्थाने सदास्थायिभि र्बन्धनैरबध्नात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যে চ স্ৱৰ্গদূতাঃ স্ৱীযকৰ্তৃৎৱপদে ন স্থিৎৱা স্ৱৱাসস্থানং পৰিত্যক্তৱন্তস্তান্ স মহাদিনস্য ৱিচাৰাৰ্থম্ অন্ধকাৰমযে ঽধঃস্থানে সদাস্থাযিভি ৰ্বন্ধনৈৰবধ্নাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যে চ স্ৱর্গদূতাঃ স্ৱীযকর্তৃৎৱপদে ন স্থিৎৱা স্ৱৱাসস্থানং পরিত্যক্তৱন্তস্তান্ স মহাদিনস্য ৱিচারার্থম্ অন্ধকারমযে ঽধঃস্থানে সদাস্থাযিভি র্বন্ধনৈরবধ্নাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယေ စ သွရ္ဂဒူတား သွီယကရ္တၖတွပဒေ န သ္ထိတွာ သွဝါသသ္ထာနံ ပရိတျက္တဝန္တသ္တာန် သ မဟာဒိနသျ ဝိစာရာရ္ထမ် အန္ဓကာရမယေ 'ဓးသ္ထာနေ သဒါသ္ထာယိဘိ ရ္ဗန္ဓနဲရဗဓ္နာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:6
12 अन्तरसन्दर्भाः  

yuShmAnahaM tathyaM vachmi vichAradine tatpurasya dashAtaH sidomamorApurayordashA sahyatarA bhaviShyati|


pashchAt sa vAmasthitAn janAn vadiShyati, re shApagrastAH sarvve, shaitAne tasya dUtebhyashcha yo.anantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gachChata|


tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


tathA svAntaHkaraNasya kaThoratvAt khedarAhityAchcheshvarasya nyAyyavichAraprakAshanasya krodhasya cha dinaM yAvat kiM svArthaM kopaM sa nchinoShi?


yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartR^itvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduShTAtmabhireva sArddham asmAbhi ryuddhaM kriyate|


kintu vichArasya bhayAnakA pratIkShA ripunAshakAnalasya tApashchAvashiShyate|


IshvaraH kR^itapApAn dUtAn na kShamitvA timirashR^i NkhalaiH pAtAle ruddhvA vichArArthaM samarpitavAn|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


aparaM nAgo .arthataH yo vR^iddhaH sarpo .apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्