Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 pashchAt tatpa Nkena tasyAndhasya netre pralipya tamityAdishat gatvA shilohe .arthAt preritanAmni sarasi snAhi| tatondho gatvA tatrAsnAt tataH prannachakShu rbhUtvA vyAghuTyAgAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्चात् तत्पङ्केन तस्यान्धस्य नेत्रे प्रलिप्य तमित्यादिशत् गत्वा शिलोहे ऽर्थात् प्रेरितनाम्नि सरसि स्नाहि। ततोन्धो गत्वा तत्रास्नात् ततः प्रन्नचक्षु र्भूत्वा व्याघुट्यागात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্ৰে প্ৰলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽৰ্থাৎ প্ৰেৰিতনাম্নি সৰসি স্নাহি| ততোন্ধো গৎৱা তত্ৰাস্নাৎ ততঃ প্ৰন্নচক্ষু ৰ্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্চাৎ তৎপঙ্কেন তস্যান্ধস্য নেত্রে প্রলিপ্য তমিত্যাদিশৎ গৎৱা শিলোহে ঽর্থাৎ প্রেরিতনাম্নি সরসি স্নাহি| ততোন্ধো গৎৱা তত্রাস্নাৎ ততঃ প্রন্নচক্ষু র্ভূৎৱা ৱ্যাঘুট্যাগাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑ္စာတ် တတ္ပင်္ကေန တသျာန္ဓသျ နေတြေ ပြလိပျ တမိတျာဒိၑတ် ဂတွာ ၑိလောဟေ 'ရ္ထာတ် ပြေရိတနာမ္နိ သရသိ သ္နာဟိ၊ တတောန္ဓော ဂတွာ တတြာသ္နာတ် တတး ပြန္နစက္ၐု ရ္ဘူတွာ ဝျာဃုဋျာဂါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazcAt tatpagkEna tasyAndhasya nEtrE pralipya tamityAdizat gatvA zilOhE 'rthAt prEritanAmni sarasi snAhi| tatOndhO gatvA tatrAsnAt tataH prannacakSu rbhUtvA vyAghuTyAgAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:7
21 अन्तरसन्दर्भाः  

etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


apara ncha shIlohanAmna uchchagR^ihasya patanAd ye.aShTAdashajanA mR^itAste yirUshAlami nivAsisarvvalokebhyo.adhikAparAdhinaH kiM yUyamityaM bodhadhve?


yaM trAyakaM janAnAntu sammukhe tvamajIjanaH| saeva vidyate.asmAkaM dhravaM nayananagochare||


tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?


teShAM kechid avadan yondhAya chakShuShI dattavAn sa kim asya mR^ityuM nivArayituM nAshaknot?


tataH sovadad yIshanAmaka eko jano mama nayane pa Nkena pralipya ityAj nApayat shilohakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAte dR^iShTimahaM labdhavAn|


pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्