Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স পুমান্ ঈশ্ৱৰান্ন যতঃ স ৱিশ্ৰামৱাৰং ন মন্যতে| ততোন্যে কেচিৎ প্ৰত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চৰ্য্যং কৰ্ম্ম কৰ্ত্তুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স পুমান্ ঈশ্ৱরান্ন যতঃ স ৱিশ্রামৱারং ন মন্যতে| ততোন্যে কেচিৎ প্রত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চর্য্যং কর্ম্ম কর্ত্তুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ ပုမာန် ဤၑွရာန္န ယတး သ ဝိၑြာမဝါရံ န မနျတေ၊ တတောနျေ ကေစိတ် ပြတျဝဒန် ပါပီ ပုမာန် ကိမ် ဧတာဒၖၑမ် အာၑ္စရျျံ ကရ္မ္မ ကရ္တ္တုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:16
18 अन्तरसन्दर्भाः  

tato yIshum apavadituM mAnuShAH paprachChuH, vishrAmavAre nirAmayatvaM karaNIyaM na vA?


tad vilokya phirUshino yIshuM jagaduH, pashya vishrAmavAre yat karmmAkarttavyaM tadeva tava shiShyAH kurvvanti|


kintu vishrAmavAre yIshunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAcha, ShaTsu dineShu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teShu dineShu AgachChata, vishrAmavAre mAgachChata|


asmAdupadeshAt punashcha yihUdIyAnAM madhye bhinnavAkyatA jAtA|


ataeva pitaryyahaM tiShThAmi pitA cha mayi tiShThati mamAsyAM kathAyAM pratyayaM kuruta, no chet karmmahetoH pratyayaM kuruta|


yAdR^ishAni karmmANi kenApi kadApi nAkriyanta tAdR^ishAni karmmANi yadi teShAM sAkShAd ahaM nAkariShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA te dR^iShTvApi mAM mama pitara nchArttIyanta|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


tasmAd yihUdIyAH svasthaM naraM vyAharan adya vishrAmavAre shayanIyamAdAya na yAtavyam|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyate pitA mAM preShya yadyat karmma samApayituM shakttimadadAt mayA kR^itaM tattat karmma madarthe pramANaM dadAti|


tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArebhire eSha bhojanArthaM svIyaM palalaM katham asmabhyaM dAsyati?


tato lokAnAM madhye tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kechid avochan sa uttamaH puruShaH kechid avochan na tathA varaM lokAnAM bhramaM janayati|


ataeva vishrAmavAre manuShyANAM tvakChede kR^ite yadi mUsAvyavasthAma NganaM na bhavati tarhi mayA vishrAmavAre mAnuShaH sampUrNarUpeNa svastho.akAri tatkAraNAd yUyaM kiM mahyaM kupyatha?


tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|


kintu kiyanto lokA yihUdIyAnAM sapakShAH kiyanto lokAH preritAnAM sapakShA jAtAH, ato nAgarikajananivahamadhye bhinnavAkyatvam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्