Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:59 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

59 tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

59 तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

59 তদা তে পাষাণান্ উত্তোল্য তমাহন্তুম্ উদযচ্ছন্ কিন্তু যীশু ৰ্গুপ্তো মন্তিৰাদ্ বহিৰ্গত্য তেষাং মধ্যেন প্ৰস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

59 তদা তে পাষাণান্ উত্তোল্য তমাহন্তুম্ উদযচ্ছন্ কিন্তু যীশু র্গুপ্তো মন্তিরাদ্ বহির্গত্য তেষাং মধ্যেন প্রস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

59 တဒါ တေ ပါၐာဏာန် ဥတ္တောလျ တမာဟန္တုမ် ဥဒယစ္ဆန် ကိန္တု ယီၑု ရ္ဂုပ္တော မန္တိရာဒ် ဗဟိရ္ဂတျ တေၐာံ မဓျေန ပြသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

59 tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:59
18 अन्तरसन्दर्भाः  

tadA phirUshino bahirbhUya kathaM taM haniShyAma iti kumantraNAM tatprAtikUlyena chakruH|


tadA tayo rdR^iShTau prasannAyAM taM pratyabhij natuH kintu sa tayoH sAkShAdantardadhe|


ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?


ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|


tataH pIlAto.avadad yUyamenaM gR^ihItvA sveShAM vyavasthayA vichArayata| tadA yihUdIyAH pratyavadan kasyApi manuShyasya prANadaNDaM karttuM nAsmAkam adhikAro.asti|


kintu sa ka iti svasthIbhUto nAjAnAd yatastasmin sthAne janatAsattvAd yIshuH sthAnAntaram Agamat|


tataH paraM yIshurgachChan mArgamadhye janmAndhaM naram apashyat|


tadA te prochchaiH shabdaM kR^itvA karNeShva NgulI rnidhAya ekachittIbhUya tam Akraman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्