Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:52 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

52 yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 यिहूदीयास्तमवदन् त्वं भूतग्रस्त इतीदानीम् अवैष्म। इब्राहीम् भविष्यद्वादिनञ्च सर्व्वे मृताः किन्तु त्वं भाषसे यो नरो मम भारतीं गृह्लाति स जातु निधानास्वादं न लप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্ৰস্ত ইতীদানীম্ অৱৈষ্ম| ইব্ৰাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সৰ্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নৰো মম ভাৰতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 যিহূদীযাস্তমৱদন্ ৎৱং ভূতগ্রস্ত ইতীদানীম্ অৱৈষ্ম| ইব্রাহীম্ ভৱিষ্যদ্ৱাদিনঞ্চ সর্ৱ্ৱে মৃতাঃ কিন্তু ৎৱং ভাষসে যো নরো মম ভারতীং গৃহ্লাতি স জাতু নিধানাস্ৱাদং ন লপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 ယိဟူဒီယာသ္တမဝဒန် တွံ ဘူတဂြသ္တ ဣတီဒါနီမ် အဝဲၐ္မ၊ ဣဗြာဟီမ် ဘဝိၐျဒွါဒိနဉ္စ သရွွေ မၖတား ကိန္တု တွံ ဘာၐသေ ယော နရော မမ ဘာရတီံ ဂၖဟ္လာတိ သ ဇာတု နိဓာနာသွာဒံ န လပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:52
14 अन्तरसन्दर्भाः  

yato yohan Agatya na bhuktavAn na pItavAMshcha, tena lokA vadanti, sa bhUtagrasta iti|


tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


dAsaH prabho rmahAn na bhavati mamaitat pUrvvIyaM vAkyaM smarata; te yadi mAmevAtADayan tarhi yuShmAnapi tADayiShyanti, yadi mama vAkyaM gR^ihlanti tarhi yuShmAkamapi vAkyaM grahIShyanti|


anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|


tadA lokA avadan tvaM bhUtagrastastvAM hantuM ko yatate?


tadA yihUdIyAH prAvochan kimayam AtmaghAtaM kariShyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha iti vAkyaM bravIti|


tadA yihUdIyAH pratyavAdiShuH tvamekaH shomiroNIyo bhUtagrastashcha vayaM kimidaM bhadraM nAvAdiShma?


ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati|


yUyaM taM nAvagachChatha kintvahaM tamavagachChAmi taM nAvagachChAmIti vAkyaM yadi vadAmi tarhi yUyamiva mR^iShAbhAShI bhavAmi kintvahaM tamavagachChAmi tadAkShAmapi gR^ihlAmi|


tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|


ete sarvve pratij nAyAH phalAnyaprApya kevalaM dUrAt tAni nirIkShya vanditvA cha, pR^ithivyAM vayaM videshinaH pravAsinashchAsmaha iti svIkR^itya vishvAsena prANAn tatyajuH|


tathApi divyadUtagaNebhyo yaH ki nchin nyUnIkR^ito.abhavat taM yIshuM mR^ityubhogahetostejogauravarUpeNa kirITena vibhUShitaM pashyAmaH, yata IshvarasyAnugrahAt sa sarvveShAM kR^ite mR^ityum asvadata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्