Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:46 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

46 mayi pApamastIti pramANaM yuShmAkaM ko dAtuM shaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 মযি পাপমস্তীতি প্ৰমাণং যুষ্মাকং কো দাতুং শক্নোতি? যদ্যহং তথ্যৱাক্যং ৱদামি তৰ্হি কুতো মাং ন প্ৰতিথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 মযি পাপমস্তীতি প্রমাণং যুষ্মাকং কো দাতুং শক্নোতি? যদ্যহং তথ্যৱাক্যং ৱদামি তর্হি কুতো মাং ন প্রতিথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 မယိ ပါပမသ္တီတိ ပြမာဏံ ယုၐ္မာကံ ကော ဒါတုံ ၑက္နောတိ? ယဒျဟံ တထျဝါကျံ ဝဒါမိ တရှိ ကုတော မာံ န ပြတိထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti? yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:46
12 अन्तरसन्दर्भाः  

yohano majjanaM kasyAj nayAbhavat? kimIshvarasya manuShyasya vA? tataste parasparaM vivichya kathayAmAsuH, yadIshvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAchametAM vakShyati|


te parasparaM vivektuM prArebhire, tad IshvarAd babhUveti ched vadAmastarhi kutastaM na pratyaita? kathametAM kathayiShyati|


itaH paraM yuShmAbhiH saha mama bahava AlApA na bhaviShyanti yataH kAraNAd etasya jagataH patirAgachChati kintu mayA saha tasya kopi sambandho nAsti|


ahaM yathA piturAj nA gR^ihItvA tasya premabhAjanaM tiShThAmi tathaiva yUyamapi yadi mamAj nA guhlItha tarhi mama premabhAjanAni sthAsyatha|


tataH sa Agatya pApapuNyadaNDeShu jagato lokAnAM prabodhaM janayiShyati|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


yaH kashchana IshvarIyo lokaH sa IshvarIyakathAyAM mano nidhatte yUyam IshvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|


tatastaiH punaH punaH pR^iShTa utthAya kathitavAn yuShmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pAShANenAhantu|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


asmAkaM yo mahAyAjako .asti so.asmAkaM duHkhai rduHkhito bhavitum ashakto nahi kintu pApaM vinA sarvvaviShaye vayamiva parIkShitaH|


aparam asmAkaM tAdR^ishamahAyAjakasya prayojanamAsId yaH pavitro .ahiMsako niShkala NkaH pApibhyo bhinnaH svargAdapyuchchIkR^itashcha syAt|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्