Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:43 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

43 yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadeshaM soDhuM na shaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 যূযং মম ৱাক্যমিদং ন বুধ্যধ্ৱে কুতঃ? যতো যূযং মমোপদেশং সোঢুং ন শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ယူယံ မမ ဝါကျမိဒံ န ဗုဓျဓွေ ကုတး? ယတော ယူယံ မမောပဒေၑံ သောဎုံ န ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:43
18 अन्तरसन्दर्भाः  

yadetAni vachanAni yishayiyabhaviShyadvAdinA proktAni teShu tAni phalanti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


ahaM nijapitu rnAmnAgatosmi tathApi mAM na gR^ihlItha kintu kashchid yadi svanAmnA samAgamiShyati tarhi taM grahIShyatha|


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


kintu sa janake vAkyamidaM prokttavAn iti te nAbudhyanta|


tadA te pratyavAdiShuH vayam ibrAhImo vaMshaH kadApi kasyApi dAsA na jAtAstarhi yuShmAkaM muktti rbhaviShyatIti vAkyaM kathaM bravIShi?


tadA te pratyavochan ibrAhIm asmAkaM pitA tato yIshurakathayad yadi yUyam ibrAhImaH santAnA abhaviShyata tarhi ibrAhIma AchAraNavad AchariShyata|


he anAj nAgrAhakA antaHkaraNe shravaNe chApavitralokAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acharatha, yuShmAkaM pUrvvapuruShA yAdR^ishA yUyamapi tAdR^ishAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्