Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:38 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

38 ahaM svapituH samIpe yadapashyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapashyata tadeva kurudhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 অহং স্ৱপিতুঃ সমীপে যদপশ্যং তদেৱ কথযামি তথা যূযমপি স্ৱপিতুঃ সমীপে যদপশ্যত তদেৱ কুৰুধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 অহং স্ৱপিতুঃ সমীপে যদপশ্যং তদেৱ কথযামি তথা যূযমপি স্ৱপিতুঃ সমীপে যদপশ্যত তদেৱ কুরুধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 အဟံ သွပိတုး သမီပေ ယဒပၑျံ တဒေဝ ကထယာမိ တထာ ယူယမပိ သွပိတုး သမီပေ ယဒပၑျတ တဒေဝ ကုရုဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:38
12 अन्तरसन्दर्भाः  

aparaM bahUn phirUshinaH sidUkinashcha manujAn maMktuM svasamIpam AgachChto vilokya sa tAn abhidadhau, re re bhujagavaMshA AgAmInaH kopAt palAyituM yuShmAn kashchetitavAn?


ahaM pitari tiShThAmi pitA mayi tiShThatIti kiM tvaM na pratyaShi? ahaM yadvAkyaM vadAmi tat svato na vadAmi kintu yaH pitA mayi virAjate sa eva sarvvakarmmANi karAti|


yo jano mayi na prIyate sa mama kathA api na gR^ihlAti punashcha yAmimAM kathAM yUyaM shR^iNutha sA kathA kevalasya mama na kintu mama prerako yaH pitA tasyApi kathA|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


sa yadapashyadashR^iNochcha tasminneva sAkShyaM dadAti tathApi prAyashaH kashchit tasya sAkShyaM na gR^ihlAti;


pashchAd yIshuravadad yuShmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pashyati tadatiriktaM svechChAtaH kimapi karmma karttuM na shaknoti| pitA yat karoti putropi tadeva karoti|


ahaM svayaM kimapi karttuM na shaknomi yathA shuNomi tathA vichArayAmi mama vichAra ncha nyAyyaH yatohaM svIyAbhIShTaM nehitvA matprerayituH pituriShTam Ihe|


yuShmAsu mayA bahuvAkyaM vakttavyaM vichArayitavya ncha kintu matprerayitA satyavAdI tasya samIpe yadahaM shrutavAn tadeva jagate kathayAmi|


yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa eveshvaraH


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्