Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tadA adhyApakAH phirUshina ncha vyabhichArakarmmaNi dhR^itaM striyamekAm Aniya sarvveShAM madhye sthApayitvA vyAharan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা অধ্যাপকাঃ ফিৰূশিনঞ্চ ৱ্যভিচাৰকৰ্ম্মণি ধৃতং স্ত্ৰিযমেকাম্ আনিয সৰ্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহৰন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা অধ্যাপকাঃ ফিরূশিনঞ্চ ৱ্যভিচারকর্ম্মণি ধৃতং স্ত্রিযমেকাম্ আনিয সর্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহরন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ အဓျာပကား ဖိရူၑိနဉ္စ ဝျဘိစာရကရ္မ္မဏိ ဓၖတံ သ္တြိယမေကာမ် အာနိယ သရွွေၐာံ မဓျေ သ္ထာပယိတွာ ဝျာဟရန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:3
10 अन्तरसन्दर्भाः  

sarvvAn pradhAnayAjakAn adhyApakAMshcha samAhUyAnIya paprachCha, khrIShTaH kutra janiShyate?


tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|


he guro yoShitam imAM vyabhichArakarmma kurvvANAM lokA dhR^itavantaH|


tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|


aparaM tasmin pUrvvAndhe jane phirUshinAM nikaTam AnIte sati phirUshinopi tamapR^ichChan kathaM dR^iShTiM prAptosi?


anantaraM preritau madhye sthApayitvApR^ichChan yuvAM kayA shaktayA vA kena nAmnA karmmANyetAni kuruthaH?


etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruShaM vivahati tarhi sA vyabhichAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruShAntareNa vyUDhApi vyabhichAriNI na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्