Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:48 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

48 adhipatInAM phirUshinA ncha kopi kiM tasmin vyashvasIt?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 अधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 অধিপতীনাং ফিৰূশিনাঞ্চ কোপি কিং তস্মিন্ ৱ্যশ্ৱসীৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 অধিপতীনাং ফিরূশিনাঞ্চ কোপি কিং তস্মিন্ ৱ্যশ্ৱসীৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 အဓိပတီနာံ ဖိရူၑိနာဉ္စ ကောပိ ကိံ တသ္မိန် ဝျၑွသီတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 adhipatInAM phirUzinAnjca kOpi kiM tasmin vyazvasIt?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:48
12 अन्तरसन्दर्भाः  

etasminneva samaye yIshuH punaruvAcha, he svargapR^ithivyorekAdhipate pitastvaM j nAnavato viduShashcha lokAn pratyetAni na prakAshya bAlakAn prati prakAshitavAn, iti hetostvAM dhanyaM vadAmi|


pashchAt pIlAtaH pradhAnayAjakAn shAsakAn lokAMshcha yugapadAhUya babhAShe,


tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|


nikadimanAmA yihUdIyAnAm adhipatiH phirUshI kShaNadAyAM


kintu pashyata nirbhayaH san kathAM kathayati tathApi kimapi a vadantyete ayamevAbhiShiktto bhavatIti nishchitaM kimadhipatayo jAnanti?


ye shAstraM na jAnanti ta ime.adhamalokAeva shApagrastAH|


tadA nikadImanAmA teShAmeko yaH kShaNadAyAM yIshoH sannidhim agAt sa ukttavAn


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi?


ihalokasyAdhipatInAM kenApi tat j nAnaM na labdhaM, labdhe sati te prabhAvavishiShTaM prabhuM krushe nAhaniShyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्