Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kopi tasya gAtre hastaM nArpayad yato hetostadA tasya samayo nopatiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাদ্ যিহূদীযাস্তং ধৰ্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্ৰে হস্তং নাৰ্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাদ্ যিহূদীযাস্তং ধর্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্রে হস্তং নার্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာဒ် ယိဟူဒီယာသ္တံ ဓရ္တ္တုမ် ဥဒျတာသ္တထာပိ ကောပိ တသျ ဂါတြေ ဟသ္တံ နာရ္ပယဒ် ယတော ဟေတောသ္တဒါ တသျ သမယော နောပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:30
22 अन्तरसन्दर्भाः  

tadA phirUshino bahirbhUya kathaM taM haniShyAma iti kumantraNAM tatprAtikUlyena chakruH|


kintu lokebhyo bibhyuH, yato lokaiH sa bhaviShyadvAdItyaj nAyi|


imAM vANIM shrutvAdhyApakAH pradhAnayAjakAshcha taM yathA nAshayituM shaknuvanti tathoेpAyaM mR^igayAmAsuH, kintu tasyopadeshAt sarvve lokA vismayaM gatA ataste tasmAd bibhyuH|


sosmAkaM viruddhaM dR^iShTAntamimaM kathitavAn iti j nAtvA pradhAnayAjakA adhyApakAshcha tadaiva taM dhartuM vavA nChuH kintu lokebhyo bibhyuH|


yadAhaM yuShmAbhiH saha pratidinaM mandire.atiShThaM tadA mAM dharttaM na pravR^ittAH, kintvidAnIM yuShmAkaM samayondhakArasya chAdhipatyamasti|


tato yihUdIyAH punarapi taM hantuM pAShANAn udatolayan|


tadA te punarapi taM dharttum acheShTanta kintu sa teShAM karebhyo nistIryya


sa cha kutrAsti yadyetat kashchid vetti tarhi darshayatu pradhAnayAjakAH phirUshinashcha taM dharttuM pUrvvam imAm Aj nAM prAchArayan|


mUsA yuShmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuShmAkaM kopi tAM vyavasthAM na samAcharati| mAM hantuM kuto yatadhve?


tataH paraM lokAstasmin itthaM vivadante phirUshinaH pradhAnayAjakA ncheti shrutavantastaM dhR^itvA netuM padAtigaNaM preShayAmAsuH|


tadA yIshustAn avochat mama samaya idAnIM nopatiShThati kintu yuShmAkaM samayaH satatam upatiShThati|


ataeva yUyam utsave.asmin yAta nAham idAnIm asminnutsave yAmi yato mama samaya idAnIM na sampUrNaH|


yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|


yuyam ibrAhImo vaMsha ityahaM jAnAmi kintu mama kathA yuShmAkam antaHkaraNeShu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|


tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|


dine tiShThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdR^ishI nishAgachChati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्