Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyante tAni yathA tava shiShyAH pashyanti tadarthaM tvamitaH sthAnAd yihUdIyadeshaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তস্য ভ্ৰাতৰস্তম্ অৱদন্ যানি কৰ্ম্মাণি ৎৱযা ক্ৰিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদৰ্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্ৰজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তস্য ভ্রাতরস্তম্ অৱদন্ যানি কর্ম্মাণি ৎৱযা ক্রিযন্তে তানি যথা তৱ শিষ্যাঃ পশ্যন্তি তদর্থং ৎৱমিতঃ স্থানাদ্ যিহূদীযদেশং ৱ্রজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တသျ ဘြာတရသ္တမ် အဝဒန် ယာနိ ကရ္မ္မာဏိ တွယာ ကြိယန္တေ တာနိ ယထာ တဝ ၑိၐျား ပၑျန္တိ တဒရ္ထံ တွမိတး သ္ထာနာဒ် ယိဟူဒီယဒေၑံ ဝြဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tasya bhrAtarastam avadan yAni karmmANi tvayA kriyantE tAni yathA tava ziSyAH pazyanti tadarthaM tvamitaH sthAnAd yihUdIyadEzaM vraja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:3
17 अन्तरसन्दर्भाः  

mAnavebhya etAsAM kathanAM kathanakAle tasya mAtA sahajAshcha tena sAkaM kA nchit kathAM kathayituM vA nChanto bahireva sthitavantaH|


tatastasya suhR^illokA imAM vArttAM prApya sa hataj nAnobhUd iti kathAM kathayitvA taM dhR^itvAnetuM gatAH|


atha tasya mAtA bhrAtR^igaNashchAgatya bahistiShThanato lokAn preShya tamAhUtavantaH|


apara ncha yIsho rmAtA bhrAtarashcha tasya samIpaM jigamiShavaH


kintu janatAsambAdhAt tatsannidhiM prAptuM na shekuH| tatpashchAt tava mAtA bhrAtarashcha tvAM sAkShAt chikIrShanto bahistiShThanatIti vArttAyAM tasmai kathitAyAM


tasmai vivAhAya yIshustasya shiShyAshcha nimantritA Asan|


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


tatkAle.aneke shiShyA vyAghuTya tena sArddhaM puna rnAgachChan|


kintu tasya bhrAtR^iShu tatra prasthiteShu satsu so.aprakaTa utsavam agachChat|


yaH kashchit svayaM prachikAshiShati sa kadApi guptaM karmma na karoti yadIdR^ishaM karmma karoShi tarhi jagati nijaM parichAyaya|


tadA pitara ekAdashabhi rjanaiH sAkaM tiShThan tAllokAn uchchaiHkAram avadat, he yihUdIyA he yirUshAlamnivAsinaH sarvve, avadhAnaM kR^itvA madIyavAkyaM budhyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्