Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যো জনঃ স্ৱতঃ কথযতি স স্ৱীযং গৌৰৱম্ ঈহতে কিন্তু যঃ প্ৰেৰযিতু ৰ্গৌৰৱম্ ঈহতে স সত্যৱাদী তস্মিন্ কোপ্যধৰ্ম্মো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যো জনঃ স্ৱতঃ কথযতি স স্ৱীযং গৌরৱম্ ঈহতে কিন্তু যঃ প্রেরযিতু র্গৌরৱম্ ঈহতে স সত্যৱাদী তস্মিন্ কোপ্যধর্ম্মো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယော ဇနး သွတး ကထယတိ သ သွီယံ ဂေါ်ရဝမ် ဤဟတေ ကိန္တု ယး ပြေရယိတု ရ္ဂော်ရဝမ် ဤဟတေ သ သတျဝါဒီ တသ္မိန် ကောပျဓရ္မ္မော နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yO janaH svataH kathayati sa svIyaM gauravam IhatE kintu yaH prErayitu rgauravam IhatE sa satyavAdI tasmin kOpyadharmmO nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:18
19 अन्तरसन्दर्भाः  

ataeva yUyama IdR^ik prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


tadA yIshurimAM vArttAM shrutvAkathayata pIDeyaM maraNArthaM na kintvIshvarasya mahimArtham Ishvaraputrasya mahimaprakAshArtha ncha jAtA|


he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye.ajAyata|


yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


vayaM khrIShTasya preritA iva gauravAnvitA bhavitum ashakShyAma kintu yuShmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuShmanmadhye mR^idubhAvA bhUtvAvarttAmahi|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


sa dhArmmiko .astIti yadi yUyaM jAnItha tarhi yaH kashchid dharmmAchAraM karoti sa tasmAt jAta ityapi jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्