Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 6:61 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

61 kintu yIshuH shiShyANAm itthaM vivAdaM svachitte vij nAya kathitavAn idaM vAkyaM kiM yuShmAkaM vighnaM janayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

61 किन्तु यीशुः शिष्याणाम् इत्थं विवादं स्वचित्ते विज्ञाय कथितवान् इदं वाक्यं किं युष्माकं विघ्नं जनयति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

61 কিন্তু যীশুঃ শিষ্যাণাম্ ইত্থং ৱিৱাদং স্ৱচিত্তে ৱিজ্ঞায কথিতৱান্ ইদং ৱাক্যং কিং যুষ্মাকং ৱিঘ্নং জনযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

61 কিন্তু যীশুঃ শিষ্যাণাম্ ইত্থং ৱিৱাদং স্ৱচিত্তে ৱিজ্ঞায কথিতৱান্ ইদং ৱাক্যং কিং যুষ্মাকং ৱিঘ্নং জনযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

61 ကိန္တု ယီၑုး ၑိၐျာဏာမ် ဣတ္ထံ ဝိဝါဒံ သွစိတ္တေ ဝိဇ္ဉာယ ကထိတဝါန် ဣဒံ ဝါကျံ ကိံ ယုၐ္မာကံ ဝိဃ္နံ ဇနယတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

61 kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 6:61
8 अन्तरसन्दर्भाः  

tathApi yathAsmAbhisteShAmantarAyo na janyate, tatkR^ite jaladhestIraM gatvA vaDishaM kShipa, tenAdau yo mIna utthAsyati, taM ghR^itvA tanmukhe mochite tolakaikaM rUpyaM prApsyasi, tad gR^ihItvA tava mama cha kR^ite tebhyo dehi|


nigadite yIshusteShAM prashnechChAM j nAtvA tebhyo.akathayat kiyatkAlAt paraM mAM draShTuM na lapsyadhve, kintu kiyatkAlAt paraM pUna rdraShTuM lapsyadhve, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mR^igayadhve?


pashchAt sa tR^itIyavAraM pR^iShTavAn, he yUnasaH putra shimon tvaM kiM mayi prIyase? etadvAkyaM tR^itIyavAraM pR^iShTavAn tasmAt pitaro duHkhito bhUtvA.akathayat he prabho bhavataH kimapyagocharaM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIshuravadat tarhi mama meShagaNaM pAlaya|


kintu yuShmAkaM madhye kechana avishvAsinaH santi ke ke na vishvasanti ko vA taM parakareShu samarpayiShyati tAn yIshurAprathamAd vetti|


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocharaH ko.api prANI nAsti tasya dR^iShTau sarvvamevAnAvR^itaM prakAshita nchAste|


tasyAH santAnAMshcha mR^ityunA haniShyAmi| tenAham antaHkaraNAnAM manasA nchAnusandhAnakArI yuShmAkamekaikasmai cha svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo j nAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्