Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:34 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

34 mAnuShAdahaM sAkShyaM nopekShe tathApi yUyaM yathA paritrayadhve tadartham idaM vAkyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 मानुषादहं साक्ष्यं नोपेक्षे तथापि यूयं यथा परित्रयध्वे तदर्थम् इदं वाक्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 মানুষাদহং সাক্ষ্যং নোপেক্ষে তথাপি যূযং যথা পৰিত্ৰযধ্ৱে তদৰ্থম্ ইদং ৱাক্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 মানুষাদহং সাক্ষ্যং নোপেক্ষে তথাপি যূযং যথা পরিত্রযধ্ৱে তদর্থম্ ইদং ৱাক্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 မာနုၐာဒဟံ သာက္ၐျံ နောပေက္ၐေ တထာပိ ယူယံ ယထာ ပရိတြယဓွေ တဒရ္ထမ် ဣဒံ ဝါကျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:34
16 अन्तरसन्दर्भाः  

he yirUshAlam he yirUshAlam tvaM bhaviShyadvAdino haMsi tavAntike preritAn prastarairmArayasi cha, yathA kukkuTI nijapakShAdhaH svashAvakAn saMgR^ihlAti, tathAhamapi tava shishUn saMgrahItuM kativArAn aichChaM kintu tvaM naichChaH|


yad hAritaM tat mR^igayituM rakShitu ncha manuShyaputra AgatavAn|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


kintu madarthe.aparo janaH sAkShyaM dadAti madarthe tasya yat sAkShyaM tat satyam etadapyahaM jAnAmi|


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


he bhrAtara isrAyelIyalokA yat paritrANaM prApnuvanti tadahaM manasAbhilaShan Ishvarasya samIpe prArthaye|


kintvisrAyelIyalokAn adhi kathayA nchakAra, yairAj nAla Nghibhi rlokai rviruddhaM vAkyamuchyate| tAn pratyeva dinaM kR^itsnaM hastau vistArayAmyahaM||


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


svasmin upadeshe cha sAvadhAno bhUtvAvatiShThasva tat kR^itvA tvayAtmaparitrANaM shrotR^iNA ncha paritrANaM sAdhayiShyate|


mAnavAnAM sAkShyaM yadyasmAbhi rgR^ihyate tarhIshvarasya sAkShyaM tasmAdapi shreShThaM yataH svaputramadhIshvareNa dattaM sAkShyamidaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्