Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yaH putraM sat karoti sa tasya prerakamapi sat karoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यः पुत्रं सत् करोति स तस्य प्रेरकमपि सत् करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যঃ পুত্ৰং সৎ কৰোতি স তস্য প্ৰেৰকমপি সৎ কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যঃ পুত্রং সৎ করোতি স তস্য প্রেরকমপি সৎ করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယး ပုတြံ သတ် ကရောတိ သ တသျ ပြေရကမပိ သတ် ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yaH putraM sat karOti sa tasya prErakamapi sat karOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:23
47 अन्तरसन्दर्भाः  

yashcha sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH|


pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAshyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


yAnyetAni vachanAni yishayiyabhaviShyadvAdinA proktAnyAsan, tAni saphalAnyabhavan|


vadanai rmanujA ete samAyAnti madantikaM| tathAdharai rmadIya ncha mAnaM kurvvanti te narAH|


ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


yo jano yuShmAkaM vAkyaM gR^ihlAti sa mamaiva vAkyaM gR^ihlAti; ki ncha yo jano yuShmAkam avaj nAM karoti sa mamaivAvaj nAM karoti; yo jano mamAvaj nAM karoti cha sa matprerakasyaivAvaj nAM karoti|


manoduHkhino mA bhUta; Ishvare vishvasita mayi cha vishvasita|


mama mahimAnaM prakAshayiShyati yato madIyAM kathAM gR^ihItvA yuShmAn bodhayiShyati|


ye mama te tava ye cha tava te mama tathA tai rmama mahimA prakAshyate|


tAtenAsmAkam IshvareNa prabhuNA yIshukhrIShTena cha yuShmabhyam anugrahaH shAntishcha pradIyetAM|


apara yIshAyiyo.api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


asmAkaM pitreshvareNa prabhunA yIshukhrIShTena cha prasAdaH shAntishcha yuShmabhyaM dIyatAM|


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|


yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|


yuShmAkaM yAni vapUMsi tAni yuShmadantaHsthitasyeshvarAllabdhasya pavitrasyAtmano mandirANi yUya ncha sveShAM svAmino nAdhve kimetad yuShmAbhi rna j nAyate?


ato vayaM sveShu na vishvasya mR^italokAnAm utthApayitarIshvare yad vishvAsaM kurmmastadartham asmAbhiH prANadaNDo bhoktavya iti svamanasi nishchitaM|


prabho ryIshukhrIShTasyAnugraha Ishvarasya prema pavitrasyAtmano bhAgitva ncha sarvvAn yuShmAn prati bhUyAt| tathAstu|


vayaM khrIShTasya premnA samAkR^iShyAmahe yataH sarvveShAM vinimayena yadyeko jano.amriyata tarhi te sarvve mR^itA ityAsmAbhi rbudhyate|


yataH IshvaraH khrIShTam adhiShThAya jagato janAnAm AgAMsi teShAm R^iNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMshcha|


ye kechit prabhau yIshukhrIShTe.akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|


tasmAt kAraNAt mamAyaM klesho bhavati tena mama lajjA na jAyate yato.ahaM yasmin vishvasitavAn tamavagato.asmi mahAdinaM yAvat mamopanidhe rgopanasya shaktistasya vidyata iti nishchitaM jAnAmi|


aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Ishvarasya sakalai rdUtaireSha eva praNamyatAM|"


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yaH kashchit putraM nA NgIkaroti sa pitaramapi na dhArayati yashcha putrama NgIkaroti sa pitaramapi dhArayati|


yaH kashchid vipathagAmI bhUtvA khrIShTasya shikShAyAM na tiShThati sa IshvaraM na dhArayati khrIShTasya shij nAyAM yastiShThati sa pitaraM putra ncha dhArayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्