Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 5:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 tato yihUdIyAstaM hantuM punarayatanta yato vishrAmavAraM nAmanyata tadeva kevalaM na adhikantu IshvaraM svapitaraM prochya svamapIshvaratulyaM kR^itavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততো যিহূদীযাস্তং হন্তুং পুনৰযতন্ত যতো ৱিশ্ৰামৱাৰং নামন্যত তদেৱ কেৱলং ন অধিকন্তু ঈশ্ৱৰং স্ৱপিতৰং প্ৰোচ্য স্ৱমপীশ্ৱৰতুল্যং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততো যিহূদীযাস্তং হন্তুং পুনরযতন্ত যতো ৱিশ্রামৱারং নামন্যত তদেৱ কেৱলং ন অধিকন্তু ঈশ্ৱরং স্ৱপিতরং প্রোচ্য স্ৱমপীশ্ৱরতুল্যং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတော ယိဟူဒီယာသ္တံ ဟန္တုံ ပုနရယတန္တ ယတော ဝိၑြာမဝါရံ နာမနျတ တဒေဝ ကေဝလံ န အဓိကန္တု ဤၑွရံ သွပိတရံ ပြောစျ သွမပီၑွရတုလျံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 5:18
21 अन्तरसन्दर्भाः  

anyachcha vishrAmavAre madhyemandiraM vishrAmavArIyaM niyamaM la Nvantopi yAjakA nirdoShA bhavanti, shAstramadhye kimidamapi yuShmAbhi rna paThitaM?


tvaM kaH? iti vAkyaM preShTuM yadA yihUdIyalokA yAjakAn levilokAMshcha yirUshAlamo yohanaH samIpe preShayAmAsuH,


yihUdIyAH pratyavadan prashastakarmmaheto rna kintu tvaM mAnuShaH svamIshvaram uktveshvaraM nindasi kAraNAdasmAt tvAM pAShANairhanmaH|


tato yIshuH pratyuditavAn, yo jano mayi prIyate sa mamAj nA api gR^ihlAti, tena mama pitApi tasmin preShyate, AvA ncha tannikaTamAgatya tena saha nivatsyAvaH|


tato yIshuH pratyAvAdIt, he philipa yuShmAbhiH sArddham etAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yo jano mAm apashyat sa pitaramapyapashyat tarhi pitaram asmAn darshayeti kathAM kathaM kathayasi?


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam uchitaM yatoyaM svam Ishvarasya putramavadat|


tataH sa gatvA yihUdIyAn avadad yIshu rmAm arogiNam akArShIt|


tato yIshu rvishrAmavAre karmmedR^ishaM kR^itavAn iti heto ryihUdIyAstaM tADayitvA hantum acheShTanta|


yIshustAnAkhyat mama pitA yat kAryyaM karoti tadanurUpam ahamapi karoti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


mUsA yuShmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuShmAkaM kopi tAM vyavasthAM na samAcharati| mAM hantuM kuto yatadhve?


yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|


yIshuH pratyavAdId yuShmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|


sa IshvararUpI san svakIyAm IshvaratulyatAM shlAghAspadaM nAmanyata,


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


aparaM kimapi shApagrastaM puna rna bhaviShyati tasyA madhya Ishvarasya meShashAvakasya cha siMhAsanaM sthAsyati tasya dAsAshcha taM seviShyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्