Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:45 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

45 anantaraM ye gAlIlI liyalokA utsave gatA utsavasamaye yirUshalam nagare tasya sarvvAH kriyA apashyan te gAlIlam AgataM tam AgR^ihlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 अनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 অনন্তৰং যে গালীলী লিযলোকা উৎসৱে গতা উৎসৱসমযে যিৰূশলম্ নগৰে তস্য সৰ্ৱ্ৱাঃ ক্ৰিযা অপশ্যন্ তে গালীলম্ আগতং তম্ আগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 অনন্তরং যে গালীলী লিযলোকা উৎসৱে গতা উৎসৱসমযে যিরূশলম্ নগরে তস্য সর্ৱ্ৱাঃ ক্রিযা অপশ্যন্ তে গালীলম্ আগতং তম্ আগৃহ্লন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 အနန္တရံ ယေ ဂါလီလီ လိယလောကာ ဥတ္သဝေ ဂတာ ဥတ္သဝသမယေ ယိရူၑလမ် နဂရေ တသျ သရွွား ကြိယာ အပၑျန် တေ ဂါလီလမ် အာဂတံ တမ် အာဂၖဟ္လန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 anantaraM yE gAlIlI liyalOkA utsavE gatA utsavasamayE yirUzalam nagarE tasya sarvvAH kriyA apazyan tE gAlIlam AgataM tam AgRhlan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:45
10 अन्तरसन्दर्भाः  

apara ncha pIlAto yeShAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmishrayat teShAM gAlIlIyAnAM vR^ittAntaM katipayajanA upasthApya yIshave kathayAmAsuH|


atha yIshau parAvR^ityAgate lokAstaM AdareNa jagR^ihu ryasmAtte sarvve tamapekShA nchakrire|


kintu sa yirUshAlamaM nagaraM yAti tato heto rlokAstasyAtithyaM na chakruH|


anantaraM nistArotsavasya bhojyasamaye yirUshAlam nagare tatkrutAshcharyyakarmmANi vilokya bahubhistasya nAmani vishvasitaM|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


yihUdIyadeshAd Agatya gAlIli yIshuretad dvitIyam AshcharyyakarmmAkarot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्