Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 yihUdIyadeshaM vihAya puna rgAlIlam Agat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যিহূদীযদেশং ৱিহায পুন ৰ্গালীলম্ আগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যিহূদীযদেশং ৱিহায পুন র্গালীলম্ আগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယိဟူဒီယဒေၑံ ဝိဟာယ ပုန ရ္ဂာလီလမ် အာဂတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yihUdIyadEzaM vihAya puna rgAlIlam Agat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:3
11 अन्तरसन्दर्भाः  

tai ryadA yUyamekapure tADiShyadhve, tadA yUyamanyapuraM palAyadhvaM yuShmAnahaM tathyaM vachmi yAvanmanujasuto naiti tAvad isrAyeldeshIyasarvvanagarabhramaNaM samApayituM na shakShyatha|


ataeva yIshustatsthAnaM parityajya shiShyaiH saha punaH sAgarasamIpaM gataH;


sa yirUshAlami yAtrAM kurvvan shomiroNgAlIlpradeshamadhyena gachChati,


pare.ahani yIshau gAlIlaM gantuM nishchitachetasi sati philipanAmAnaM janaM sAkShAtprApyAvochat mama pashchAd AgachCha|


puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat|


ataeva yihUdIyAnAM madhye yIshuH saprakAshaM gamanAgamane akR^itvA tasmAd gatvA prAntarasya samIpasthAyipradeshasyephrAyim nAmni nagare shiShyaiH sAkaM kAlaM yApayituM prArebhe|


itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


tataH param yIshuH shiShyaiH sArddhaM yihUdIyadeshaM gatvA tatra sthitvA majjayitum Arabhata|


sa yadapashyadashR^iNochcha tasminneva sAkShyaM dadAti tathApi prAyashaH kashchit tasya sAkShyaM na gR^ihlAti;


sa yehUdIyadeshAd yIsho rgAlIlAgamanavArttAM nishamya tasya samIpaM gatvA prArthya vyAhR^itavAn mama putrasya prAyeNa kAla AsannaH bhavAn Agatya taM svasthaM karotu|


tataH paraM yihUdIyalokAstaM hantuM samaihanta tasmAd yIshu ryihUdApradeshe paryyaTituM nechChan gAlIl pradeshe paryyaTituM prArabhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्