Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 tadA sA mahilAvAdIt khrIShTanAmnA vikhyAto.abhiShiktaH puruSha AgamiShyatIti jAnAmi sa cha sarvvAH kathA asmAn j nApayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা সা মহিলাৱাদীৎ খ্ৰীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুৰুষ আগমিষ্যতীতি জানামি স চ সৰ্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা সা মহিলাৱাদীৎ খ্রীষ্টনাম্না ৱিখ্যাতোঽভিষিক্তঃ পুরুষ আগমিষ্যতীতি জানামি স চ সর্ৱ্ৱাঃ কথা অস্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သာ မဟိလာဝါဒီတ် ခြီၐ္ဋနာမ္နာ ဝိချာတော'ဘိၐိက္တး ပုရုၐ အာဂမိၐျတီတိ ဇာနာမိ သ စ သရွွား ကထာ အသ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sA mahilAvAdIt khrISTanAmnA vikhyAtO'bhiSiktaH puruSa AgamiSyatIti jAnAmi sa ca sarvvAH kathA asmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:25
11 अन्तरसन्दर्भाः  

tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|


tataH pIlAtastatra militAn lokAn apR^ichChat, eSha barabbA bandhI khrIShTavikhyAto yIshushchaitayoH kaM mochayiShyAmi? yuShmAkaM kimIpsitaM?


tadA pIlAtaH paprachCha, tarhi yaM khrIShTaM vadanti, taM yIshuM kiM kariShyAmi? sarvve kathayAmAsuH, sa krushena vidhyatAM|


sarvveShAM lokAnAM mahAnandajanakam imaM ma NgalavR^ittAntaM yuShmAn j nApayAmi|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


ahaM yadyat karmmAkaravaM tatsarvvaM mahyamakathayad etAdR^ishaM mAnavamekam Agatya pashyata ru kim abhiShikto na bhavati ?


yasmin kAle yadyat karmmAkArShaM tatsarvvaM sa mahyam akathayat tasyA vanitAyA idaM sAkShyavAkyaM shrutvA tannagaranivAsino bahavaH shomiroNIyalokA vyashvasan|


tAM yoShAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato.abhiShiktastrAteti tasya kathAM shrutvA vayaM svayamevAj nAsamahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्