Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 4:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yosmabhyam imamandhUM dadau, yasya cha parijanA gomeShAdayashcha sarvve.asya praheH pAnIyaM papuretAdR^isho yosmAkaM pUrvvapuruSho yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পৰিজনা গোমেষাদযশ্চ সৰ্ৱ্ৱেঽস্য প্ৰহেঃ পানীযং পপুৰেতাদৃশো যোস্মাকং পূৰ্ৱ্ৱপুৰুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যোস্মভ্যম্ ইমমন্ধূং দদৌ, যস্য চ পরিজনা গোমেষাদযশ্চ সর্ৱ্ৱেঽস্য প্রহেঃ পানীযং পপুরেতাদৃশো যোস্মাকং পূর্ৱ্ৱপুরুষো যাকূব্ তস্মাদপি ভৱান্ মহান্ কিং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယောသ္မဘျမ် ဣမမန္ဓူံ ဒဒေါ်, ယသျ စ ပရိဇနာ ဂေါမေၐာဒယၑ္စ သရွွေ'သျ ပြဟေး ပါနီယံ ပပုရေတာဒၖၑော ယောသ္မာကံ ပူရွွပုရုၐော ယာကူဗ် တသ္မာဒပိ ဘဝါန် မဟာန် ကိံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yOsmabhyam imamandhUM dadau, yasya ca parijanA gOmESAdayazca sarvvE'sya prahEH pAnIyaM papurEtAdRzO yOsmAkaM pUrvvapuruSO yAkUb tasmAdapi bhavAn mahAn kiM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 4:12
8 अन्तरसन्दर्भाः  

punashcha dakShiNadeshIyA rAj nI vichAradina etadvaMshIyAnAM pratikUlamutthAya tAn doShiNaH kariShyati yataH sA rAj nI sulemano vidyAyAH kathAM shrotuM medinyAH sImna AgachChat, kintu sulemanopi gurutara eko jano.atra Aste|


tato yIshurakathayad idaM pAnIyaM saH pivati sa punastR^iShArtto bhaviShyati,


asmAkaM pitR^ilokA etasmin shilochchaye.abhajanta, kintu bhavadbhiruchyate yirUshAlam nagare bhajanayogyaM sthAnamAste|


yAkUb nijaputrAya yUShaphe yAM bhUmim adadAt tatsamIpasthAyi shomiroNapradeshasya sukhAr nAmnA vikhyAtasya nagarasya sannidhAvupAsthAt|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavelAyAM jAtAyAM sa mArge shramApannastasya praheH pArshve upAvishat|


tarhi tvaM kim asmAkaM pUrvvapuruShAd ibrAhImopi mahAn? yasmAt sopi mR^itaH bhaviShyadvAdinopi mR^itAH tvaM svaM kaM pumAMsaM manuShe?


parivArAchcha yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsaso.ayaM bahutaragauravasya yogyo bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्