Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 3:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ahaM abhiShikto na bhavAmi kintu tadagre preShitosmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvve sAkShiNaH stha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং অভিষিক্তো ন ভৱামি কিন্তু তদগ্ৰে প্ৰেষিতোস্মি যামিমাং কথাং কথিতৱানাহং তত্ৰ যূযং সৰ্ৱ্ৱে সাক্ষিণঃ স্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং অভিষিক্তো ন ভৱামি কিন্তু তদগ্রে প্রেষিতোস্মি যামিমাং কথাং কথিতৱানাহং তত্র যূযং সর্ৱ্ৱে সাক্ষিণঃ স্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ အဘိၐိက္တော န ဘဝါမိ ကိန္တု တဒဂြေ ပြေၐိတောသ္မိ ယာမိမာံ ကထာံ ကထိတဝါနာဟံ တတြ ယူယံ သရွွေ သာက္ၐိဏး သ္ထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM abhiSiktO na bhavAmi kintu tadagrE prESitOsmi yAmimAM kathAM kathitavAnAhaM tatra yUyaM sarvvE sAkSiNaH stha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 3:28
12 अन्तरसन्दर्भाः  

parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapathAMshchaiva samIkuruta sarvvathA| ityetat prAntare vAkyaM vadataH kasyachid ravaH||


ato he bAlaka tvantu sarvvebhyaH shreShTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviShyasi| asmAkaM charaNAn kSheme mArge chAlayituM sadA| evaM dhvAnte.arthato mR^ityoshChAyAyAM ye tu mAnavAH|


tadA sa svIkR^itavAn nApahnUtavAn nAham abhiShikta itya NgIkR^itavAn|


tadA sovadat| parameshasya panthAnaM pariShkuruta sarvvataH| itIdaM prAntare vAkyaM vadataH kasyachidravaH| kathAmimAM yasmin yishayiyo bhaviShyadvAdI likhitavAn soham|


tadA te.apR^ichChan yadi nAbhiShiktosi eliyosi na sa bhaviShyadvAdyapi nAsi cha, tarhi lokAn majjayasi kutaH?


sa matpashchAd Agatopi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mochayitumapi nAhaM yogyosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्