Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 21:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yIshuretebhyo.aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यीशुरेतेभ्योऽपराण्यपि बहूनि कर्म्माणि कृतवान् तानि सर्व्वाणि यद्येकैकं कृत्वा लिख्यन्ते तर्हि ग्रन्था एतावन्तो भवन्ति तेषां धारणे पृथिव्यां स्थानं न भवति। इति॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যীশুৰেতেভ্যোঽপৰাণ্যপি বহূনি কৰ্ম্মাণি কৃতৱান্ তানি সৰ্ৱ্ৱাণি যদ্যেকৈকং কৃৎৱা লিখ্যন্তে তৰ্হি গ্ৰন্থা এতাৱন্তো ভৱন্তি তেষাং ধাৰণে পৃথিৱ্যাং স্থানং ন ভৱতি| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যীশুরেতেভ্যোঽপরাণ্যপি বহূনি কর্ম্মাণি কৃতৱান্ তানি সর্ৱ্ৱাণি যদ্যেকৈকং কৃৎৱা লিখ্যন্তে তর্হি গ্রন্থা এতাৱন্তো ভৱন্তি তেষাং ধারণে পৃথিৱ্যাং স্থানং ন ভৱতি| ইতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယီၑုရေတေဘျော'ပရာဏျပိ ဗဟူနိ ကရ္မ္မာဏိ ကၖတဝါန် တာနိ သရွွာဏိ ယဒျေကဲကံ ကၖတွာ လိချန္တေ တရှိ ဂြန္ထာ ဧတာဝန္တော ဘဝန္တိ တေၐာံ ဓာရဏေ ပၖထိဝျာံ သ္ထာနံ န ဘဝတိ၊ ဣတိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yIzurEtEbhyO'parANyapi bahUni karmmANi kRtavAn tAni sarvvANi yadyEkaikaM kRtvA likhyantE tarhi granthA EtAvantO bhavanti tESAM dhAraNE pRthivyAM sthAnaM na bhavati| iti||

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:25
12 अन्तरसन्दर्भाः  

etAni yadyad yuvAM shR^iNuthaH pashyathashcha gatvA tadvArttAM yohanaM gadataM|


punarapi yuShmAnahaM vadAmi, dhaninAM svargarAjyapraveshAt sUchIChidreNa mahA NgagamanaM sukaraM|


tato dR^iShTatatkAryyalokAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


anena prakAreNa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIshuH kathitavAn tat smarttuM daridralokAnAmupakArArthaM shramaM karttu ncha yuShmAkam uchitam etatsarvvaM yuShmAnaham upadiShTavAn|


adhikaM kiM kathayiShyAmi? gidiyono bArakaH shimshono yiptaho dAyUd shimUyelo bhaviShyadvAdinashchaiteShAM vR^ittAntakathanAya mama samayAbhAvo bhaviShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्