Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 etadanyAni pustake.asmin alikhitAni bahUnyAshcharyyakarmmANi yIshuH shiShyANAM purastAd akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 এতদন্যানি পুস্তকেঽস্মিন্ অলিখিতানি বহূন্যাশ্চৰ্য্যকৰ্ম্মাণি যীশুঃ শিষ্যাণাং পুৰস্তাদ্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 এতদন্যানি পুস্তকেঽস্মিন্ অলিখিতানি বহূন্যাশ্চর্য্যকর্ম্মাণি যীশুঃ শিষ্যাণাং পুরস্তাদ্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဧတဒနျာနိ ပုသ္တကေ'သ္မိန် အလိခိတာနိ ဗဟူနျာၑ္စရျျကရ္မ္မာဏိ ယီၑုး ၑိၐျာဏာံ ပုရသ္တာဒ် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:30
10 अन्तरसन्दर्भाः  

itthaM yIshurgAlIlapradeshe AshcharyyakArmma prArambha nijamahimAnaM prAkAshayat tataH shiShyAstasmin vyashvasan|


yIshuretebhyo.aparANyapi bahUni karmmANi kR^itavAn tAni sarvvANi yadyekaikaM kR^itvA likhyante tarhi granthA etAvanto bhavanti teShAM dhAraNe pR^ithivyAM sthAnaM na bhavati| iti||


tato vyAdhimallokasvAsthyakaraNarUpANi tasyAshcharyyANi karmmANi dR^iShTvA bahavo janAstatpashchAd agachChan|


apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|


tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarshanAni jagataH sheShayuge varttamAnAnAm asmAkaM shikShArthaM likhitAni cha babhUvuH|


Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्