Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:27 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

27 pashchAt thAmai kathitavAn tvam a NgulIm atrArpayitvA mama karau pashya karaM prasAryya mama kukShAvarpaya nAvishvasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পশ্চাৎ থামৈ কথিতৱান্ ৎৱম্ অঙ্গুলীম্ অত্ৰাৰ্পযিৎৱা মম কৰৌ পশ্য কৰং প্ৰসাৰ্য্য মম কুক্ষাৱৰ্পয নাৱিশ্ৱস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পশ্চাৎ থামৈ কথিতৱান্ ৎৱম্ অঙ্গুলীম্ অত্রার্পযিৎৱা মম করৌ পশ্য করং প্রসার্য্য মম কুক্ষাৱর্পয নাৱিশ্ৱস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပၑ္စာတ် ထာမဲ ကထိတဝါန် တွမ် အင်္ဂုလီမ် အတြာရ္ပယိတွာ မမ ကရော် ပၑျ ကရံ ပြသာရျျ မမ ကုက္ၐာဝရ္ပယ နာဝိၑွသျ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:27
13 अन्तरसन्दर्भाः  

tadA yIshuH kathitavAn re avishvAsinaH, re vipathagAminaH, punaH katikAlAn ahaM yuShmAkaM sannidhau sthAsyAmi? katikAlAn vA yuShmAn sahiShye? tamatra mamAntikamAnayata|


tadA sa tamavAdIt, re avishvAsinaH santAnA yuShmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AchArAn sahiShye? taM madAsannamAnayata|


eShohaM, mama karau pashyata varaM spR^iShTvA pashyata, mama yAdR^ishAni pashyatha tAdR^ishAni bhUtasya mAMsAsthIni na santi|


tadA yIshuravAdIt, re AvishvAsin vipathagAmin vaMsha katikAlAn yuShmAbhiH saha sthAsyAmyahaM yuShmAkam AcharaNAni cha sahiShye? tava putramihAnaya|


ityuktvA nijahastaM kukShi ncha darshitavAn, tataH shiShyAH prabhuM dR^iShTvA hR^iShTA abhavan|


ato vayaM prabhUm apashyAmeti vAkye.anyashiShyairukte sovadat, tasya hastayo rlauhakIlakAnAM chihnaM na vilokya tachchihnam a NgulyA na spR^iShTvA tasya kukShau hastaM nAropya chAhaM na vishvasiShyAmi|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्