Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 aparam aShTame.ahni gate sati thomAsahitaH shiShyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIshusteShAM madhyasthAne tiShThan akathayat, yuShmAkaM kushalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰম্ অষ্টমেঽহ্নি গতে সতি থোমাসহিতঃ শিষ্যগণ একত্ৰ মিলিৎৱা দ্ৱাৰং ৰুদ্ধ্ৱাভ্যন্তৰ আসীৎ, এতৰ্হি যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযৎ, যুষ্মাকং কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরম্ অষ্টমেঽহ্নি গতে সতি থোমাসহিতঃ শিষ্যগণ একত্র মিলিৎৱা দ্ৱারং রুদ্ধ্ৱাভ্যন্তর আসীৎ, এতর্হি যীশুস্তেষাং মধ্যস্থানে তিষ্ঠন্ অকথযৎ, যুষ্মাকং কুশলং ভূযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရမ် အၐ္ဋမေ'ဟ္နိ ဂတေ သတိ ထောမာသဟိတး ၑိၐျဂဏ ဧကတြ မိလိတွာ ဒွါရံ ရုဒ္ဓွာဘျန္တရ အာသီတ်, ဧတရှိ ယီၑုသ္တေၐာံ မဓျသ္ထာနေ တိၐ္ဌန် အကထယတ်, ယုၐ္မာကံ ကုၑလံ ဘူယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:26
14 अन्तरसन्दर्भाः  

anantaraM ShaDdinebhyaH paraM yIshuH pitaraM yAkUbaM tatsahajaM yohana ncha gR^ihlan uchchAdre rviviktasthAnam Agatya teShAM samakShaM rUpamanyat dadhAra|


sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|


itthaM te parasparaM vadanti tatkAle yIshuH svayaM teShAM madhya protthaya yuShmAkaM kalyANaM bhUyAd ityuvAcha,


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


tadA thomA yaM didumaM vadanti sa sa NginaH shiShyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


ahaM yuShmAkaM nikaTe shAntiM sthApayitvA yAmi, nijAM shAntiM yuShmabhyaM dadAmi, jagato lokA yathA dadAti tathAhaM na dadAmi; yuShmAkam antaHkaraNAni duHkhitAni bhItAni cha na bhavantu|


tataH paraM saptAhasya prathamadinasya sandhyAsamaye shiShyA ekatra militvA yihUdIyebhyo bhiyA dvAraruddham akurvvan, etasmin kAle yIshusteShAM madhyasthAne tiShThan akathayad yuShmAkaM kalyANaM bhUyAt|


yIshuH punaravadad yuShmAkaM kalyANaM bhUyAt pitA yathA mAM praiShayat tathAhamapi yuShmAn preShayAmi|


tataH paraM tibiriyAjaladhestaTe yIshuH punarapi shiShyebhyo darshanaM dattavAn darshanasyAkhyAnamidam|


itthaM shmashAnAdutthAnAt paraM yIshuH shiShyebhyastR^itIyavAraM darshanaM dattavAn|


chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्