Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 yUyaM yeShAM pApAni mochayiShyatha te mochayiShyante yeShA ncha pApAti na mochayiShyatha te na mochayiShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যূযং যেষাং পাপানি মোচযিষ্যথ তে মোচযিষ্যন্তে যেষাঞ্চ পাপাতি ন মোচযিষ্যথ তে ন মোচযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যূযং যেষাং পাপানি মোচযিষ্যথ তে মোচযিষ্যন্তে যেষাঞ্চ পাপাতি ন মোচযিষ্যথ তে ন মোচযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယူယံ ယေၐာံ ပါပါနိ မောစယိၐျထ တေ မောစယိၐျန္တေ ယေၐာဉ္စ ပါပါတိ န မောစယိၐျထ တေ န မောစယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:23
11 अन्तरसन्दर्भाः  

ahaM tubhyaM svargIyarAjyasya ku njikAM dAsyAmi, tena yat ki nchana tvaM pR^ithivyAM bhaMtsyasi tatsvarge bhaMtsyate, yachcha ki nchana mahyAM mokShyasi tat svarge mokShyate|


ahaM yuShmAn satyaM vadAmi, yuShmAbhiH pR^ithivyAM yad badhyate tat svarge bhaMtsyate; medinyAM yat bhochyate, svarge.api tat mokShyate|


ityuktvA sa teShAmupari dIrghaprashvAsaM dattvA kathitavAn pavitram AtmAnaM gR^ihlIta|


yastasmin vishvasiti sa tasya nAmnA pApAnmukto bhaviShyati tasmin sarvve bhaviShyadvAdinopi etAdR^ishaM sAkShyaM dadati|


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


asmatprabho ryIshukhrIShTasya nAmnA yuShmAkaM madIyAtmanashcha milane jAte .asmatprabho ryIshukhrIShTasya shakteH sAhAyyena


aparaM preritA bhaviShyadvAdinashcha yatra bhittimUlasvarUpAstatra yUyaM tasmin mUle nichIyadhve tatra cha svayaM yIshuH khrIShTaH pradhAnaH koNasthaprastaraH|


huminAyasikandarau teShAM yau dvau janau, tau yad dharmmanindAM puna rna karttuM shikShete tadarthaM mayA shayatAnasya kare samarpitau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्