Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 20:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তদা যীশুস্তাম্ অৱদৎ হে মৰিযম্| ততঃ সা পৰাৱৃত্য প্ৰত্যৱদৎ হে ৰব্বূনী অৰ্থাৎ হে গুৰো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তদা যীশুস্তাম্ অৱদৎ হে মরিযম্| ততঃ সা পরাৱৃত্য প্রত্যৱদৎ হে রব্বূনী অর্থাৎ হে গুরো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဒါ ယီၑုသ္တာမ် အဝဒတ် ဟေ မရိယမ်၊ တတး သာ ပရာဝၖတျ ပြတျဝဒတ် ဟေ ရဗ္ဗူနီ အရ္ထာတ် ဟေ ဂုရော၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:16
26 अन्तरसन्दर्भाः  

tadaiva yIshustAnavadat, susthirA bhavata, mA bhaiShTa, eSho.aham|


tato yIshustamavadat tvayA kiM prArthyate? tubhyamahaM kiM kariShyAmI? tadA sondhastamuvAcha, he guro madIyA dR^iShTirbhavet|


tato yIshuH pratyuvAcha he marthe he marthe, tvaM nAnAkAryyeShu chintitavatI vyagrA chAsi,


tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


dauvArikastasmai dvAraM mochayati meShagaNashcha tasya vAkyaM shR^iNoti sa nijAn meShAn svasvanAmnAhUya bahiH kR^itvA nayati|


iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiShThati tvAmAhUyati cha|


yUyaM mAM guruM prabhu ncha vadatha tat satyameva vadatha yatohaM saeva bhavAmi|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


tasminnagare meShanAmno dvArasya samIpe ibrIyabhAShayA baithesdA nAmnA piShkariNI pa nchaghaTTayuktAsIt|


tataste saritpateH pAre taM sAkShAt prApya prAvochan he guro bhavAn atra sthAne kadAgamat?


ekadA tR^itIyapraharavelAyAM sa dR^iShTavAn Ishvarasyaiko dUtaH saprakAshaM tatsamIpam Agatya kathitavAn, he karNIliya|


pashchAt he shaula he shaula kuto mAM tADayasi? svaM prati proktam etaM shabdaM shrutvA


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्