Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIshuriti j nAtvA dharmmapustakasya vachanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अनन्तरं सर्व्वं कर्म्माधुना सम्पन्नमभूत् यीशुरिति ज्ञात्वा धर्म्मपुस्तकस्य वचनं यथा सिद्धं भवति तदर्थम् अकथयत् मम पिपासा जाता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনন্তৰং সৰ্ৱ্ৱং কৰ্ম্মাধুনা সম্পন্নমভূৎ যীশুৰিতি জ্ঞাৎৱা ধৰ্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদৰ্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনন্তরং সর্ৱ্ৱং কর্ম্মাধুনা সম্পন্নমভূৎ যীশুরিতি জ্ঞাৎৱা ধর্ম্মপুস্তকস্য ৱচনং যথা সিদ্ধং ভৱতি তদর্থম্ অকথযৎ মম পিপাসা জাতা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနန္တရံ သရွွံ ကရ္မ္မာဓုနာ သမ္ပန္နမဘူတ် ယီၑုရိတိ ဇ္ဉာတွာ ဓရ္မ္မပုသ္တကသျ ဝစနံ ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထမ် အကထယတ် မမ ပိပါသာ ဇာတာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:28
14 अन्तरसन्दर्भाः  

kintu yena majjanenAhaM magno bhaviShyAmi yAvatkAlaM tasya siddhi rna bhaviShyati tAvadahaM katikaShTaM prApsyAmi|


anantaraM sa dvAdashashiShyAnAhUya babhAShe, pashyata vayaM yirUshAlamnagaraM yAmaH, tasmAt manuShyaputre bhaviShyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiShyate;


yato yuShmAnahaM vadAmi, aparAdhijanaiH sArddhaM gaNitaH sa bhaviShyati| idaM yachChAstrIyaM vachanaM likhitamasti tanmayi phaliShyati yato mama sambandhIyaM sarvvaM setsyati|


tau tena yirUshAlampure yo mR^ityuH sAdhiShyate tadIyAM kathAM tena sArddhaM kathayitum ArebhAte|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kR^itvA jagatyasmin tava mahimAnaM prAkAshayaM|


svaM prati yad ghaTiShyate taj j nAtvA yIshuragresaraH san tAnapR^ichChat kaM gaveShayatha?


tasmAtte vyAharan etat kaH prApsyati? tanna khaNDayitvA tatra guTikApAtaM karavAma| vibhajante.adharIyaM me vasanaM te parasparaM| mamottarIyavastrArthaM guTikAM pAtayanti cha| iti yadvAkyaM dharmmapustake likhitamAste tat senAgaNenetthaM vyavaharaNAt siddhamabhavat|


tadA yIshuramlarasaM gR^ihItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


tasmin yAH kathA likhitAH santi tadanusAreNa karmma sampAdya taM krushAd avatAryya shmashAne shAyitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्