Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 19:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 sA lipiH ibrIyayUnAnIyaromIyabhAShAbhi rlikhitA; yIshoH krushavedhanasthAnaM nagarasya samIpaM, tasmAd bahavo yihUdIyAstAM paThitum Arabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 सा लिपिः इब्रीययूनानीयरोमीयभाषाभि र्लिखिता; यीशोः क्रुशवेधनस्थानं नगरस्य समीपं, तस्माद् बहवो यिहूदीयास्तां पठितुम् आरभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সা লিপিঃ ইব্ৰীযযূনানীযৰোমীযভাষাভি ৰ্লিখিতা; যীশোঃ ক্ৰুশৱেধনস্থানং নগৰস্য সমীপং, তস্মাদ্ বহৱো যিহূদীযাস্তাং পঠিতুম্ আৰভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সা লিপিঃ ইব্রীযযূনানীযরোমীযভাষাভি র্লিখিতা; যীশোঃ ক্রুশৱেধনস্থানং নগরস্য সমীপং, তস্মাদ্ বহৱো যিহূদীযাস্তাং পঠিতুম্ আরভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သာ လိပိး ဣဗြီယယူနာနီယရောမီယဘာၐာဘိ ရ္လိခိတာ; ယီၑေား ကြုၑဝေဓနသ္ထာနံ နဂရသျ သမီပံ, တသ္မာဒ် ဗဟဝေါ ယိဟူဒီယာသ္တာံ ပဌိတုမ် အာရဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:20
11 अन्तरसन्दर्भाः  

yihUdIyAnAM rAjeti vAkyaM yUnAnIyaromIyebrIyAkSharai rlikhitaM tachChirasa Urddhve.asthApyata|


etAM kathAM shrutvA pIlAto yIshuM bahirAnIya nistArotsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAne .arthAt ibrIyabhAShayA yad gabbithA kathyate tasmin sthAne vichArAsana upAvishat|


yihUdIyAnAm AsAdanadinAgamanAt te tasmin samIpasthashmashAne yIshum ashAyayan|


tasminnagare meShanAmno dvArasya samIpe ibrIyabhAShayA baithesdA nAmnA piShkariNI pa nchaghaTTayuktAsIt|


paulasya durgAnayanasamaye sa tasmai sahasrasenApataye kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyate? sa tamapR^ichChat tvaM kiM yUnAnIyAM bhAShAM jAnAsi?


tenAnuj nAtaH paulaH sopAnopari tiShThan hastene NgitaM kR^itavAn, tasmAt sarvve susthirA abhavan| tadA paula ibrIyabhAShayA kathayitum Arabhata,


tadA sa ibrIyabhAShayA kathAM kathayatIti shrutvA sarvve lokA atIva niHshabdA santo.atiShThan|


tasmAd asmAsu sarvveShu bhUmau patiteShu satsu he shaula hai shaula kuto mAM tADayasi? kaNTakAnAM mukhe pAdAhananaM tava duHsAdhyam ibrIyabhAShayA gadita etAdR^isha ekaH shabdo mayA shrutaH|


tasmAd yIshurapi yat svarudhireNa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmR^itiM bhuktavAn|


pashyAhaM chairavad AgachChAmi yo janaH prabuddhastiShThati yathA cha nagnaH san na paryyaTati tasya lajjA cha yathA dR^ishyA na bhavati tathA svavAsAMsi rakShati sa dhanyaH|


teShAM rAjA cha rasAtalasya dUtastasya nAma ibrIyabhAShayA abaddon yUnAnIyabhAShayA cha apalluyon arthato vinAshaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्