Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 18:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 evaM sati yIshuH svasya mR^ityau yAM kathAM kathitavAn sA saphalAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 एवं सति यीशुः स्वस्य मृत्यौ यां कथां कथितवान् सा सफलाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 এৱং সতি যীশুঃ স্ৱস্য মৃত্যৌ যাং কথাং কথিতৱান্ সা সফলাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဧဝံ သတိ ယီၑုး သွသျ မၖတျော် ယာံ ကထာံ ကထိတဝါန် သာ သဖလာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 18:32
17 अन्तरसन्दर्भाः  

te cha taM hantumAj nApya tiraskR^itya vetreNa praharttuM krushe dhAtayitu nchAnyadeshIyAnAM kareShu samarpayiShyanti, kintu sa tR^itIyadivase shmashAnAd utthApiShyate|


yuShmAbhi rj nAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH krushena hantuM parakareShu samarpiShyate|


pashyata vayaM yirUshAlampuraM yAmaH, tatra manuShyaputraH pradhAnayAjakAnAm upAdhyAyAnA ncha kareShu samarpayiShyate; te cha vadhadaNDAj nAM dApayitvA paradeshIyAnAM kareShu taM samarpayiShyanti|


tato yihUdIyAH punarapi taM hantuM pAShANAn udatolayan|


yihUdIyAH pratyavadan prashastakarmmaheto rna kintu tvaM mAnuShaH svamIshvaram uktveshvaraM nindasi kAraNAdasmAt tvAM pAShANairhanmaH|


sarvveShu yuShmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakShyANi yo bhu Nkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSha mAnavaH|yadetad dharmmapustakasya vachanaM tadanusAreNAvashyaM ghaTiShyate|


tataH pIlAto.avadad yUyamenaM gR^ihItvA sveShAM vyavasthayA vichArayata| tadA yihUdIyAH pratyavadan kasyApi manuShyasya prANadaNDaM karttuM nAsmAkam adhikAro.asti|


phalataH kIdR^ishena maraNena sa Ishvarasya mahimAnaM prakAshayiShyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavochat mama pashchAd AgachCha|


apara ncha mUsA yathA prAntare sarpaM protthApitavAn manuShyaputro.api tathaivotthApitavyaH;


tato yIshurakathayad yadA manuShyaputram Urdvva utthApayiShyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA shikShayati tadanusAreNa vAkyamidaM vadAmIti cha yUyaM j nAtuM shakShyatha|


anantaraM he prabho yIshe madIyamAtmAnaM gR^ihANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


khrIShTo.asmAn parikrIya vyavasthAyAH shApAt mochitavAn yato.asmAkaM vinimayena sa svayaM shApAspadamabhavat tadadhi likhitamAste, yathA, "yaH kashchit tarAvullambyate so.abhishapta iti|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्