Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tathApyahaM yathArthaM kathayAmi mama gamanaM yuShmAkaM hitArthameva, yato heto rgamane na kR^ite sahAyo yuShmAkaM samIpaM nAgamiShyati kintu yadi gachChAmi tarhi yuShmAkaM samIpe taM preShayiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তথাপ্যহং যথাৰ্থং কথযামি মম গমনং যুষ্মাকং হিতাৰ্থমেৱ, যতো হেতো ৰ্গমনে ন কৃতে সহাযো যুষ্মাকং সমীপং নাগমিষ্যতি কিন্তু যদি গচ্ছামি তৰ্হি যুষ্মাকং সমীপে তং প্ৰেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তথাপ্যহং যথার্থং কথযামি মম গমনং যুষ্মাকং হিতার্থমেৱ, যতো হেতো র্গমনে ন কৃতে সহাযো যুষ্মাকং সমীপং নাগমিষ্যতি কিন্তু যদি গচ্ছামি তর্হি যুষ্মাকং সমীপে তং প্রেষযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တထာပျဟံ ယထာရ္ထံ ကထယာမိ မမ ဂမနံ ယုၐ္မာကံ ဟိတာရ္ထမေဝ, ယတော ဟေတော ရ္ဂမနေ န ကၖတေ သဟာယော ယုၐ္မာကံ သမီပံ နာဂမိၐျတိ ကိန္တု ယဒိ ဂစ္ဆာမိ တရှိ ယုၐ္မာကံ သမီပေ တံ ပြေၐယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyO yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpE taM prESayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:7
19 अन्तरसन्दर्भाः  

apara ncha pashyata pitrA yat pratij nAtaM tat preShayiShyAmi, ataeva yAvatkAlaM yUyaM svargIyAM shaktiM na prApsyatha tAvatkAlaM yirUshAlamnagare tiShThata|


apara ncha yathArthaM vachmi, eliyasya jIvanakAle yadA sArddhatritayavarShANi yAvat jaladapratibandhAt sarvvasmin deshe mahAdurbhikSham ajaniShTa tadAnIm isrAyelo deshasya madhye bahvyo vidhavA Asan,


kintu yuShmAnahaM yathArthaM vadAmi, IshvarIyarAjatvaM na dR^iShTavA mR^ityuM nAsvAdiShyante, etAdR^ishAH kiyanto lokA atra sthane.api daNDAyamAnAH santi|


kintvitaH paraM pitrA yaH sahAyo.arthAt pavitra AtmA mama nAmni prerayiShyati sa sarvvaM shikShayitvA mayoktAH samastAH kathA yuShmAn smArayiShyati|


ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|


yadi gatvAhaM yuShmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuShmAn svasamIpaM neShyAmi, tato yatrAhaM tiShThAmi tatra yUyamapi sthAsyatha|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuShmAkaM samIpe preShayiShyAmi sa Agatya mayi pramANaM dAsyati|


tataH sa Agatya pApapuNyadaNDeShu jagato lokAnAM prabodhaM janayiShyati|


ye tasmin vishvasanti ta AtmAnaM prApsyantItyarthe sa idaM vAkyaM vyAhR^itavAn etatkAlaM yAvad yIshu rvibhavaM na prAptastasmAt pavitra AtmA nAdIyata|


tadA pitara imAM kathAM kathayitum ArabdhavAn, Ishvaro manuShyANAm apakShapAtI san


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


aparam IshvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teShAM ma NgalaM sAdhayanti, etad vayaM jAnImaH|


kShaNamAtrasthAyi yadetat laghiShThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariShThasukhaM sAdhayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्