Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 sAmprataM svasya prerayituH samIpaM gachChAmi tathApi tvaM kka gachChasi kathAmetAM yuShmAkaM kopi mAM na pR^ichChati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সাম্প্ৰতং স্ৱস্য প্ৰেৰযিতুঃ সমীপং গচ্ছামি তথাপি ৎৱং ক্ক গচ্ছসি কথামেতাং যুষ্মাকং কোপি মাং ন পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সাম্প্রতং স্ৱস্য প্রেরযিতুঃ সমীপং গচ্ছামি তথাপি ৎৱং ক্ক গচ্ছসি কথামেতাং যুষ্মাকং কোপি মাং ন পৃচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သာမ္ပြတံ သွသျ ပြေရယိတုး သမီပံ ဂစ္ဆာမိ တထာပိ တွံ က္က ဂစ္ဆသိ ကထာမေတာံ ယုၐ္မာကံ ကောပိ မာံ န ပၖစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sAmprataM svasya prErayituH samIpaM gacchAmi tathApi tvaM kka gacchasi kathAmEtAM yuSmAkaM kOpi mAM na pRcchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:5
15 अन्तरसन्दर्भाः  

yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


shimonapitaraH pR^iShThavAn he prabho bhavAn kutra yAsyati? tato yIshuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pashchAd gantuM na shaknoShi kintu pashchAd gamiShyasi|


ahaM gatvA punarapi yuShmAkaM samIpam AgamiShyAmi mayoktaM vAkyamidaM yUyam ashrauShTa; yadi mayyapreShyadhvaM tarhyahaM pituH samIpaM gachChAmi mamAsyAM kathAyAM yUyam ahlAdiShyadhvaM yato mama pitA mattopi mahAn|


yuShmAkam adR^ishyaH sannahaM pituH samIpaM gachChAmi tasmAd puNye prabodhaM janayiShyati|


kiyatkAlAt paraM yUyaM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi|


tataH shiShyANAM kiyanto janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi, iti yad vAkyam ayaM vadati tat kiM?


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kR^itvA jagatyasmin tava mahimAnaM prAkAshayaM|


yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gachChantaM pashyatha tarhi kiM bhaviShyati?


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttishchAsti svIyashaktivAkyena sarvvaM dhatte cha svaprANairasmAkaM pApamArjjanaM kR^itvA UrddhvasthAne mahAmahimno dakShiNapArshve samupaviShTavAn|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्