Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 pUrvve mama nAmnA kimapi nAyAchadhvaM, yAchadhvaM tataH prApsyatha tasmAd yuShmAkaM sampUrNAnando janiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 পূৰ্ৱ্ৱে মম নাম্না কিমপি নাযাচধ্ৱং, যাচধ্ৱং ততঃ প্ৰাপ্স্যথ তস্মাদ্ যুষ্মাকং সম্পূৰ্ণানন্দো জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 পূর্ৱ্ৱে মম নাম্না কিমপি নাযাচধ্ৱং, যাচধ্ৱং ততঃ প্রাপ্স্যথ তস্মাদ্ যুষ্মাকং সম্পূর্ণানন্দো জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ပူရွွေ မမ နာမ္နာ ကိမပိ နာယာစဓွံ, ယာစဓွံ တတး ပြာပ္သျထ တသ္မာဒ် ယုၐ္မာကံ သမ္ပူရ္ဏာနန္ဒော ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:24
17 अन्तरसन्दर्भाः  

ataeva yUyama IdR^ik prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


manoduHkhino mA bhUta; Ishvare vishvasita mayi cha vishvasita|


yadi mama nAmnA yat ki nchid yAchadhve tarhi tadahaM sAdhayiShyAmi|


yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


tasmin divase kAmapi kathAM mAM na prakShyatha| yuShmAnaham atiyathArthaM vadAmi, mama nAmnA yat ki nchid pitaraM yAchiShyadhve tadeva sa dAsyati|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya shabde shrute.atIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


asmAkaM tAta IshvaraH prabhu ryIshukhrIShTashcha yuShmAsvanugrahaM shAnti ncha kriyAstAM|


yuShmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM nechChAmi, yato .asmAkam Anando yathA sampUrNo bhaviShyati tathA yuShmatsamIpamupasthAyAhaM sammukhIbhUya yuShmAbhiH sambhAShiShya iti pratyAshA mamAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्