Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 16:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 kiyatkAlAt paraM yUyaM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিযৎকালাৎ পৰং যূযং মাং দ্ৰষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পৰং পুন ৰ্দ্ৰষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিযৎকালাৎ পরং যূযং মাং দ্রষ্টুং ন লপ্স্যধ্ৱে কিন্তু কিযৎকালাৎ পরং পুন র্দ্রষ্টুং লপ্স্যধ্ৱে যতোহং পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိယတ္ကာလာတ် ပရံ ယူယံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ ကိန္တု ကိယတ္ကာလာတ် ပရံ ပုန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ ယတောဟံ ပိတုး သမီပံ ဂစ္ဆာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kiyatkAlAt paraM yUyaM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 16:16
19 अन्तरसन्दर्भाः  

atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|


tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano.andhakAre gachChati sa kutra yAtIti na jAnAti|


yadA shaitAn taM parahasteShu samarpayituM shimonaH putrasya IShkAriyotiyasya yihUdA antaHkaraNe kupravR^ittiM samArpayat,


he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|


yuShmAkam adR^ishyaH sannahaM pituH samIpaM gachChAmi tasmAd puNye prabodhaM janayiShyati|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


sAmprataM svasya prerayituH samIpaM gachChAmi tathApi tvaM kka gachChasi kathAmetAM yuShmAkaM kopi mAM na pR^ichChati|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्