Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 15:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 ahaM yuShmAsu yathA prIye yUyamapi parasparaM tathA prIyadhvam eShA mamAj nA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অহং যুষ্মাসু যথা প্ৰীযে যূযমপি পৰস্পৰং তথা প্ৰীযধ্ৱম্ এষা মমাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অহং যুষ্মাসু যথা প্রীযে যূযমপি পরস্পরং তথা প্রীযধ্ৱম্ এষা মমাজ্ঞা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အဟံ ယုၐ္မာသု ယထာ ပြီယေ ယူယမပိ ပရသ္ပရံ တထာ ပြီယဓွမ် ဧၐာ မမာဇ္ဉာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ahaM yuSmAsu yathA prIyE yUyamapi parasparaM tathA prIyadhvam ESA mamAjnjA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:12
16 अन्तरसन्दर्भाः  

yUyaM parasparaM prIyadhvam ahaM yuShmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuShmAn imAM navInAm Aj nAm AdishAmi|


aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


parasparaM sarvvAMshcha prati yuShmAkaM prema yuShmAn prati chAsmAkaM prema prabhunA varddhyatAM bahuphalaM kriyatA ncha|


bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


visheShato yUyaM sarvva ekamanasaH paraduHkhai rduHkhitA bhrAtR^ipramiNaH kR^ipAvantaH prItibhAvAshcha bhavata|


visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|


aparaM tasyeyamAj nA yad vayaM putrasya yIshukhrIShTasya nAmni vishvasimastasyAj nAnusAreNa cha parasparaM prema kurmmaH|


ata Ishvare yaH prIyate sa svIyabhrAtaryyapi prIyatAm iyam Aj nA tasmAd asmAbhi rlabdhA|


sAmprata ncha he kuriye, navInAM kA nchid Aj nAM na likhannaham Adito labdhAm Aj nAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्