Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 ahaM pitari prema karomi tathA pitu rvidhivat karmmANi karomIti yena jagato lokA jAnanti tadartham uttiShThata vayaM sthAnAdasmAd gachChAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অহং পিতৰি প্ৰেম কৰোমি তথা পিতু ৰ্ৱিধিৱৎ কৰ্ম্মাণি কৰোমীতি যেন জগতো লোকা জানন্তি তদৰ্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অহং পিতরি প্রেম করোমি তথা পিতু র্ৱিধিৱৎ কর্ম্মাণি করোমীতি যেন জগতো লোকা জানন্তি তদর্থম্ উত্তিষ্ঠত ৱযং স্থানাদস্মাদ্ গচ্ছাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အဟံ ပိတရိ ပြေမ ကရောမိ တထာ ပိတု ရွိဓိဝတ် ကရ္မ္မာဏိ ကရောမီတိ ယေန ဇဂတော လောကာ ဇာနန္တိ တဒရ္ထမ် ဥတ္တိၐ္ဌတ ဝယံ သ္ထာနာဒသ္မာဒ် ဂစ္ဆာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:31
17 अन्तरसन्दर्भाः  

tataH sa ki nchiddUraM gatvAdhomukhaH patan prArthayA nchakre, he matpitaryadi bhavituM shaknoti, tarhi kaMso.ayaM matto dUraM yAtu; kintu madichChAvat na bhavatu, tvadichChAvad bhavatu|


uttiShThata, vayaM yAmaH, yo mAM parakareShu masarpayiShyati, pashyata, sa samIpamAyAti|


kintu yena majjanenAhaM magno bhaviShyAmi yAvatkAlaM tasya siddhi rna bhaviShyati tAvadahaM katikaShTaM prApsyAmi|


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|


yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeShTavya ncha iti matprerayitA pitA mAmAj nApayat|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|


tato yIshuH pitaram avadat, kha NgaM koShe sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tenAhaM kiM na pAsyAmi?


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


itthaM naramUrttim Ashritya namratAM svIkR^itya mR^ityorarthataH krushIyamR^ityoreva bhogAyAj nAgrAhI babhUva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्