Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tadA IShkariyotIyAd anyo yihUdAstamavadat, he prabho bhavAn jagato lokAnAM sannidhau prakAshito na bhUtvAsmAkaM sannidhau kutaH prakAshito bhaviShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা ঈষ্কৰিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্ৰভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্ৰকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্ৰকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা ঈষ্করিযোতীযাদ্ অন্যো যিহূদাস্তমৱদৎ, হে প্রভো ভৱান্ জগতো লোকানাং সন্নিধৌ প্রকাশিতো ন ভূৎৱাস্মাকং সন্নিধৌ কুতঃ প্রকাশিতো ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ဤၐ္ကရိယောတီယာဒ် အနျော ယိဟူဒါသ္တမဝဒတ်, ဟေ ပြဘော ဘဝါန် ဇဂတော လောကာနာံ သန္နိဓော် ပြကာၑိတော န ဘူတွာသ္မာကံ သန္နိဓော် ကုတး ပြကာၑိတော ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:22
12 अन्तरसन्दर्भाः  

tasya sahajo yohan; philip barthalamay thomAH karasaMgrAhI mathiH, Alpheyaputro yAkUb,


mathI thomA cha AlphIyaputro yAkUb thaddIyaH kinAnIyaH shimon yastaM parahasteShvarpayiShyati sa IShkariyotIyayihUdAshcha|


cha yAkUbo bhrAtA yihUdAshcha taM yaH parakareShu samarpayiShyati sa IShkarIyotIyayihUdAshchaitAn dvAdasha janAn manonItAn kR^itvA sa jagrAha tathA prerita iti teShAM nAma chakAra|


tato nikadImaH pratyavochat manujo vR^iddho bhUtvA kathaM janiShyate? sa kiM puna rmAtR^irjaTharaM pravishya janituM shaknoti?


tadA nikadImaH pR^iShTavAn etat kathaM bhavituM shaknoti?


tadA sA sImantinI bhAShitavati, he mahechCha prahirgambhIro bhavato nIrottolanapAtraM nAstI cha tasmAt tadamR^itaM kIlAlaM kutaH prApsyasi?


tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArebhire eSha bhojanArthaM svIyaM palalaM katham asmabhyaM dAsyati?


tadetthaM shrutvA tasya shiShyANAm aneke parasparam akathayan idaM gADhaM vAkyaM vAkyamIdR^ishaM kaH shrotuM shakruyAt?


nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|


yIshukhrIShTasya dAso yAkUbo bhrAtA yihUdAstAteneshvareNa pavitrIkR^itAn yIshukhrIShTena rakShitAMshchAhUtAn lokAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्