Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 14:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ;अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিযৎকালৰৎ পৰম্ অস্য জগতো লোকা মাং পুন ৰ্ন দ্ৰক্ষ্যন্তি কিন্তু যূযং দ্ৰক্ষ্যথ;অহং জীৱিষ্যামি তস্মাৎ কাৰণাদ্ যূযমপি জীৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিযৎকালরৎ পরম্ অস্য জগতো লোকা মাং পুন র্ন দ্রক্ষ্যন্তি কিন্তু যূযং দ্রক্ষ্যথ;অহং জীৱিষ্যামি তস্মাৎ কারণাদ্ যূযমপি জীৱিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိယတ္ကာလရတ် ပရမ် အသျ ဇဂတော လောကာ မာံ ပုန ရ္န ဒြက္ၐျန္တိ ကိန္တု ယူယံ ဒြက္ၐျထ;အဟံ ဇီဝိၐျာမိ တသ္မာတ် ကာရဏာဒ် ယူယမပိ ဇီဝိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha;ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 14:19
20 अन्तरसन्दर्भाः  

tadA yIshuH kathitavAn ahameva utthApayitA jIvayitA cha yaH kashchana mayi vishvasiti sa mR^itvApi jIviShyati;


tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano.andhakAre gachChati sa kutra yAtIti na jAnAti|


he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|


yIshurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na shaknoti|


kiyatkAlAt paraM yUyaM mAM draShTuM na lapsyadhve kintu kiyatkAlAt paraM puna rdraShTuM lapsyadhve yatohaM pituH samIpaM gachChAmi|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


tato yIshuravadad aham alpadinAni yuShmAbhiH sArddhaM sthitvA matprerayituH samIpaM yAsyAmi|


tataH paraM yIshuH punaruditavAn adhunAhaM gachChAmi yUyaM mAM gaveShayiShyatha kintu nijaiH pApai rmariShyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin shmashAnAdutthite sati tena sArddhaM bhojanaM pAna ncha kR^itavanta etAdR^ishA Ishvarasya manonItAH sAkShiNo ye vayam asmAkaM nikaTe tamadarshayat|


phalato vayaM yadA ripava Asma tadeshvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo.avashyaM tasya jIvanena rakShAM lapsyAmahe|


aparaM tebhyo daNDadAnAj nA vA kena kariShyate? yo.asmannimittaM prANAn tyaktavAn kevalaM tanna kintu mR^itagaNamadhyAd utthitavAn, api cheshvarasya dakShiNe pArshve tiShThan adyApyasmAkaM nimittaM prArthata evambhUto yaH khrIShTaH kiM tena?


idAnIM khrIShTo mR^ityudashAta utthApito mahAnidrAgatAnAM madhye prathamaphalasvarUpo jAtashcha|


tatra likhitamAste yathA, AdipuruSha Adam jIvatprANI babhUva, kintvantima Adam (khrIShTo) jIvanadAyaka AtmA babhUva|


tato heto rye mAnavAsteneshvarasya sannidhiM gachChanti tAn sa sheShaM yAvat paritrAtuM shaknoti yatasteShAM kR^ite prArthanAM karttuM sa satataM jIvati|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्