Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:33 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

33 he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 हे वत्सा अहं युष्माभिः सार्द्धं किञ्चित्कालमात्रम् आसे, ततः परं मां मृगयिष्यध्वे किन्त्वहं यत्स्थानं यामि तत्स्थानं यूयं गन्तुं न शक्ष्यथ, यामिमां कथां यिहूदीयेभ्यः कथितवान् तथाधुना युष्मभ्यमपि कथयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 হে ৱৎসা অহং যুষ্মাভিঃ সাৰ্দ্ধং কিঞ্চিৎকালমাত্ৰম্ আসে, ততঃ পৰং মাং মৃগযিষ্যধ্ৱে কিন্ত্ৱহং যৎস্থানং যামি তৎস্থানং যূযং গন্তুং ন শক্ষ্যথ, যামিমাং কথাং যিহূদীযেভ্যঃ কথিতৱান্ তথাধুনা যুষ্মভ্যমপি কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 হে ৱৎসা অহং যুষ্মাভিঃ সার্দ্ধং কিঞ্চিৎকালমাত্রম্ আসে, ততঃ পরং মাং মৃগযিষ্যধ্ৱে কিন্ত্ৱহং যৎস্থানং যামি তৎস্থানং যূযং গন্তুং ন শক্ষ্যথ, যামিমাং কথাং যিহূদীযেভ্যঃ কথিতৱান্ তথাধুনা যুষ্মভ্যমপি কথযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ဟေ ဝတ္သာ အဟံ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ကိဉ္စိတ္ကာလမာတြမ် အာသေ, တတး ပရံ မာံ မၖဂယိၐျဓွေ ကိန္တွဟံ ယတ္သ္ထာနံ ယာမိ တတ္သ္ထာနံ ယူယံ ဂန္တုံ န ၑက္ၐျထ, ယာမိမာံ ကထာံ ယိဟူဒီယေဘျး ကထိတဝါန် တထာဓုနာ ယုၐ္မဘျမပိ ကထယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:33
13 अन्तरसन्दर्भाः  

shimonapitaraH pR^iShThavAn he prabho bhavAn kutra yAsyati? tato yIshuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pashchAd gantuM na shaknoShi kintu pashchAd gamiShyasi|


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


mama pitu gR^ihe bahUni vAsasthAni santi no chet pUrvvaM yuShmAn aj nApayiShyaM yuShmadarthaM sthAnaM sajjayituM gachChAmi|


no chet mAM gaveShayiShyatha kintUddeshaM na prApsyatha eSha kodR^ishaM vAkyamidaM vadati?


he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|


he priyabAlakAH, yuShmAbhi ryat pApaM na kriyeta tadarthaM yuShmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe .asmAkaM ekaH sahAyo .arthato dhArmmiko yIshuH khrIShTo vidyate|


he bAlakAH, yUyam IshvarAt jAtAstAn jitavantashcha yataH saMsArAdhiShThAnakAriNo .api yuShmadadhiShThAnakArI mahAn|


he priyabAlakAH, yUyaM devamUrttibhyaH svAn rakShata| Amen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्