Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 etattailaM tribhiH shatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতত্তৈলং ত্ৰিভিঃ শতৈ ৰ্মুদ্ৰাপদৈ ৰ্ৱিক্ৰীতং সদ্ দৰিদ্ৰেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতত্তৈলং ত্রিভিঃ শতৈ র্মুদ্রাপদৈ র্ৱিক্রীতং সদ্ দরিদ্রেভ্যঃ কুতো নাদীযত?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတတ္တဲလံ တြိဘိး ၑတဲ ရ္မုဒြာပဒဲ ရွိကြီတံ သဒ် ဒရိဒြေဘျး ကုတော နာဒီယတ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:5
16 अन्तरसन्दर्भाः  

kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


pashchAt taiH sAkaM dinaikabhR^itiM mudrAchaturthAMshaM nirUpya tAn drAkShAkShetraM prerayAmAsa|


ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake .akShayaM dhanaM sa nchinuta cha;


iti kathAM shrutvA yIshustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


apara ncha tvaM svachakShuुShi nAsAm adR^iShTvA tava bhrAtushchakShuShi yattR^iNamasti tadeva kutaH pashyami?


yaH shimonaH putra riShkariyotIyo yihUdAnAmA yIshuM parakareShu samarpayiShyati sa shiShyastadA kathitavAn,


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


kintu yihUdAH samIpe mudrAsampuTakasthiteH kechid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM kretuM vA daridrebhyaH ki nchid vitarituM kathitavAn|


philipaH pratyavochat eteShAm ekaiko yadyalpam alpaM prApnoti tarhi mudrApAdadvishatena krItapUpA api nyUnA bhaviShyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्